________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ता कहं ते पुण्णमासिणी आहि० ?, तत्थ खलु इमाओ बारस पुण्णिमासिणीओ बारस अमावासाओ पं० साविट्ठी पोट्टवती आसोई कत्तिया मग्गसिरी पोसी माही फग्गुणी चेत्ती विसाही जेट्ठामूली आसाठी, ता साविद्विण्णं पुण्णमासिं कति णक्खत्ता जोएंति?, ता तिण्णि णक्खत्ता जोइंति, तं० - अभिई सवणो धणिट्ठा, ता पुट्टवतीण्णं पुण्णमं कति णक्खत्ता जोएंति ?, ता तिन्नि नक्खत्ता जोयंति, तं०- सतभिसया पुव्वापुट्ठनता उत्तरापुट्टवता, ता आसोदिण्णं कति णक्खत्ता जोएंति ?, ता दोण्णि णक्खत्ता जोएंति, तं० - रेवती य अस्सिणी य, कत्तियण्णं पुण्णमं पुच्छा, ता दोण्णि णक्खत्ता जोएंति तं०-भरणी कत्तिया य, एएणं अभिलावेणं मगसिरिं० दोण्णि तं० - रोहिणी मग्गसिरो य, पोसिण्णं तिन्नि तं०- अद्दा पुणव्वसू पुस्सो, माहिण्णं दोण्णि तं०- अस्सेसा महा य, फग्गुणीण्णं दोण्णि तं०-पुव्वाफग्गुणी उत्तराफग्गुणी य, चित्तिण्णं दोण्णि तं०. हत्थो चित्ता य, ता विसाहिण्णं दोण्णि साती विसाहा य, जेट्ठामूलिण्णं तिणि अणुराहा जेट्ठा मूलो, आसाढिण्णं दोन्त्रि पुव्वासाठा उत्तरासाढा । ३८। ता साविट्टिण्णं पुण्णमासिणि किं कुलं जोएति उवकुलं जो० कुलोवकुलं जोएति ?, ता कुलं वा० उवकुलं वा० कुलोवकुलं वा जोएति, कुलं जोएमाणे धणिट्ठाणक्खत्ते उवकुलं जोएमाणो सवणे णक्खत्ते कुलोवकुलं जोएमाणे अभिईणक्खत्ते जोएति, साविट्ठि पुण्णिमं कुलं वा० उवकुंल वा० कुलोवकुलं वा जोएति कुलेण वा उवकुलेण वा कुलोवकुलेण वा जुत्ता साविट्ठी पुण्णिमा जुत्ताति वत्तव्वं सिया, ता पोट्टवतिण्णं पुण्णमं किं कुलं० ? तहेव पुच्छा, ता कुलं वा० उवकुलं वा० कुलोवकुलं वा जोएति, कुलं जोएमाणे ॥ श्री चन्द्रप्रज्ञप्त्युपाङ्गम् ॥
५२
पू. सागरजी म. संशोधित
For Private And Personal Use Only