________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एवं खलु उत्तरापोडवता णक्खत्ते एगं दिवसं एगं च राई अवरं च दिवसं चंदेण सद्धिं जोयं जोएति त्ता जोयं अणुपरियति त्ता सायं चंदं रेवतीणं समप्पेति, ता रेवती खलु णक्खत्ते पच्छंभागे सम० जहा धणिवा जाव सागं चंदं अस्सिणीणं समप्पेति, ता अस्सिणी खलु णक्खत्ते पच्छिमभागे तमखेत्ते तीसतिमुहुत्ते तप्पढमताए सागं चंदेण सद्धिं जोयं जोएति, ततो पच्छ। अवर दिवस, एवं खलु अस्सिणीणक्खत्ते एगं च राई एगं च दिवसं चंदेण सद्धि जोयं जोएति त्ता जोगं अणुपरियट्टइ त्ता सागं चंदं भरणीणं समध्येति, ता भरणी खलु णक्खत्ते णतंभागे अवड्ढखेते जहा सतभिसया जाव पादो चंदं कत्तियाणं समप्पेति, एवं जहा सयभिसया तहा नत्तंभागा नेयव्वा, एवं जहा पुन्वभवता तहेव पुव्वंभागा छप्पि णेयव्वा, जहा धणिहा तहा पच्छंभागा अढ णेयव्वा जाव एवं खलु उत्तरासाढा दो दिवसे एगं च रातिं चंदेणं सद्धिं जोगं जोएति त्ती जोगं अणुपरियति त्ता सायं चंदं अभितिसमणाणं समप्पेति ॥३६॥१०-४॥
ता कहं ते कुला आहि०?, तत्थ खलु इमे बारस कुला बारस उवकुला चत्तारि कुलोवकुला पं०, बारस कुला तं०- धणिट्ठाकुलं उत्तराभहवता० अस्सिणी० कत्तिया० मगसिरं० पुस्सो० महा० उत्तराफग्गुणी० चित्ता० विसाहा० मूलो० उत्तरासादाकुलं, बारस उवकुला तं० सवणो उवकुलं पुव्वपोढवता० रेवती० भरणी० रोहिणी० पुणव्वसु० अस्सेसा० पुव्वाफग्गुणी० हत्थो० साती० जेट्ठा० पुव्वा साढा०, चत्तारि कुलोवकुला तं०- अभीयीकुलोवकुलं सतभिसया० अद्दा० अणुराधाकुलोवकुलं ३७॥१०-५॥॥ ॥ श्री चन्द्रप्रज्ञप्त्युपाङ्गम् ॥
पू.सागरजी म. संशोधित
For Private And Personal Use Only