________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
भवणावाससयसहस्सा भवन्तीतिभक्खायं, ते णं भवणा जाव एत्थ णं बहवे उत्तरिल्ला सुवण्णकुमारा देवा परिवसंति महिड्ढिया जाव विहरंति, वेणुदाली इत्थ सुवण्णकुमारिंदे सुवण्णकुमारराया परिवसइ महिड्ढीए सेसं जहा नागकुमाराणं, एवं जहा सुवण्णकुमाराणं वत्तव्वया भणिया तहा सेसाणवि चउद्दसण्हं इंदाणं भाणियव्वा, नवरं भवणणाणत्तं इंदणाणत्तं वन्नणाणत्तं परिहाणणाणत्तं च इमाहिं गाहाहिं अणुगंतव्वं चउसट्ठि असुराणं चुलसीतं चैव होति नागाणं | बावत्तरि सुवण्णे वाउकुमाराण छन्नउई ॥१३९॥ दीवदिसाउदहीणं विज्जुकुमारिंदथणियमग्गीणं । छण्हंपि जुअल्याणं छावत्तरिमो सयसहस्सा ॥ १४० ॥ चउतीसा चउयाला अट्ठत्तीसं च सयसहस्साइं । पन्ना चत्तालीसा दाहिणओ हुंति भवणाई ॥१॥ तीसा चत्तालीसा चउतीसं चेव सयसहस्साइं छायाला छत्तीसा उत्तरओ हुंति भवणाई ॥ २ ॥ चउसट्ठी सट्ठी खलु छच्च सहस्साई असुरवज्जाणं । सामाणिआ उ एए चउग्गुणा आयरक्खाउ ॥३॥ चमरे धरणे तह वेणुदेवे हरिकंत अग्गिसीहे य । पुन्ने जलकंते य अभिय विलम्बे य घोसे य ॥४॥ बलि |भूयाणंदे वेणुदालि हरिस्सह अग्गिमाणव वसिट्टे । जलपह तहऽभियवाहणे पभंजणे य महाघोसे ॥५ ॥ उत्तरिल्लाणं जाव विहरंति, काला असुरकुमारा नागा उदही य पंडुरा दोवि । वरकणगनिहस गोरा हुंति सुवण्णा दिसा थणिया ॥६॥ उत्तत्तकणगवन्ना विजू अग्गी य होंति दीवा य । सामा पियंगुवन्ना वाउकुमारा मुणेयव्वा ॥७॥ असुरेस हुति रत्ता सिलिंधपुष्कष्पभा य नागुदही आसासगवसणधरा होंति सुवण्या दिसा थणिया ॥८ ॥ नीलाणुरागवसणा विज्जू अग्गी य हुंति दीवा य । संझाणुरागवसणा वाउकुमारा
॥ श्री प्रज्ञापनोपांगम् ॥
पू. सागरजी म. संशोधित
४९
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only