________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुणेयव्व। ॥१४९॥४६॥ कहिं णं भंते ! वाणमंतराणं देवाणं पज्जत्तापज्जतगाणं ठाणा पं० काहिं णं भंते ! वाणमंतरा देवा परिवसति?, गो०! इभीसे रयणप्यमाए पुढवीए रयणामयस्स कंडस्स जोयणसहस्सबाहल्लस्स उवरि एगं जोयणसयं ओगाहित्ता हिट्ठावि एगं जोयणसयं वजित्ता मज्झे अट्ठसु जोयणसएसु एत्थ् णं वाणमंतराणं देवाणं तिरियमसंखेजा भोमेजनगरावाससयसहस्सा | भवन्तीतिमक्खायं, ते ण भोमेजा गरा बाहिं वट्टा अंतो चउरंसा अहे० एत्थ णं वाणमंतराणं देवाणं प्रज्जत्तापज्जत्ताणं ठाणा पं० तीसुवि लोयस्स असंखेजइभागे, तत्थ् णं बहवे वाणमंतरा देवा परिवसंति, तं० पिसाया भूया जक्खा रक्खासा किंनरा किंपुरिसा उगवइणो महाकाया गन्धव्वगणा य निउणगंधव्वगीयरइणो अणवत्रियपणवनियइसिवाइयभूयवाइयकंदियमहाकंदियकुहंडपयंगदेवा चंचलचलचवलचित्तकीलणदवप्पिया गहिरहसियगीयणच्चणरई वणमालामेलमउडकुंडलसच्छंदविउब्वियाभरणचारुभूसणधरा सव्वोउयसुरभिकुसुमसुरइयपलंबसोहंतकंतविहसंतचित्तवणमालरइयवच्छ। कामगा का पा० )मा कामरूवदेहधारी णाणाविहवण्णरागवरवत्थललंतचित्तचिल्ल (ल्ललं)गनियंसणा विविहदेसिनेवत्थगहियवेसा पभुइयकंदप्पकलहकेलिकोलाहलप्पिया हासबोलबहुला असिमुग्गरसत्तिकुंतहत्था अणेगमणिश्यणविविहनिज्जुत्तविचित्तचिंधगया सुरूवा महिड्ढिया० ते णं तत्थ साणं २ असंखेजभोमेजनगरावाससयसहस्साणं साणं २ सामाणियसाहस्सीणं साणं २ अगमहिसीणं साणं २ परिसाणं साणं २ अणीयाणं साणं २ अणीयाहिवईणं साणं २ आयरक्खदेवसाहस्सीणं अन्नेसिंच बहूणं वाणमंतराणं देवाण य देवीण य आहेवच्चं पोरेवच्चं || ॥ श्री प्रज्ञापनोपांगम् ॥
पू. सागरजी म. संशोधित
For Private And Personal Use Only