SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahave Jain Aradhana Kendra www.kobarth.org Acharya Shet Kalashsagarsen Gyanmandit ||णिउणसिप्योवगए एगं महं अयपिंडं उदगवारसाणं गहाय तं ताविय २ कोट्टित २ उब्भिंदिय २ चुण्णिय २ जाव एगाहं वा दुयाह वा तियाहं वा उक्को० अद्धभासं संहणेज्जा, से णं तं सीतं सीतीभूतं अओमएणं संदसएणं गहाय असब्भावपट्ठवणाए उसिणवेदणिज्जेसु णरएसु पक्खिवेजा से णं तं उम्भिसियणिमिसियंतरेणं पुणरवि पच्चुद्धरिस्सामित्तिकटु पविरायमेव पासेज्जा पविलीणमेव पासेज्जा पविद्धत्थमेव पासिज्जा णो चेवणं संचाएति अविरायं वा अविलीणं वा अविद्धत्थं वा पुणरवि पच्चुद्धरित्तए, से जहा वा मत्तमातंगे ( पाए) कुंजरे सहिहायणे पढमसरयकालसमतंसि वा चरमनिदाघकालसमयंसि वा उण्हाभिहए तण्हाभिहए दवग्गिजालाभिहए आउरे सुसिए पिवासिए दुब्बले किलंते एवं महं पुक्खरिणिं पासेज्जा, चाउकोणं समतीरं अणुपुव्वसुजायवप्पगंभीरसीतलजलं संछण्णपत्तभिसमुणालंबहुउप्पलकुमुदणलिणसुभगसोगंधियपुंडरीयमहापुंडरीयसयपत्तसहस्सपत्तकेसरफुल्लोवचियं छप्पयपरिभुज्जमाणकमलं अच्छविमलसलिलपुण्णं परिहत्थभमंतमच्छकच्छ, अणेगसउणगणभिहुणयविरइयसन्नइयमहरसरनाइयं तं पासइ त्ता तं ओगाहइ त्ता से णं तत्थ उण्हंपि पविणेजा तण्हंपि पविणेजा खुहंपिपविणिज्जा जरंपि पवि० दाहंपि पवि० णिहाएज्ज वा पयलाएज्ज वा सतिं वा रतिं वा धितिं वा मतिं वा उवलभेजा, सीए सीयभूए संकसमाणे २ सायासोक्खबहुले यावि विहरिज्जा, एवामेव गो०! असब्भावपढवणाए उसिणवेयणिजेहिंतो णरएहितो णेरइए उव्वट्टिए समाणे जाई इमाई मणुस्सलोयंसि भवंति गोलियालिंगाणि वा सोडियालिंगाणि वा भिंडियालिंगाणि वा अयागराणि वा तंबागराणि वा तव्या० सीसा० रुप्या० सुवनागराणि वा हिरण्णागराणि ॥श्री जीवाजीवाभिगम् ॥ ५. सागरजी म. संशोधित For Private And Personal
SR No.021016
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy