SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsurl Gyanmandir सीओसिणवेयणं वेयंति, ते बहुतरगा जे उसिणं वेदणं वेदेति ते थोवयरगा जे सीतं वेदणं वेइंति, धूमप्यभाए पुच्छा, गो०! सीतंपि|| वेदणं वेदेति उसिणंपि वेदणं वेदेति णो सीतो०, ते बहुतरगा जे सीयवेदणं वेदेति ते थोवयरका जे उसिणवेदणं वेदेति, तमाए पुच्छा, गो०! सीयं वेदणं वेदेति नो उसिणं वेदणं वेदेति नो सीतोसिणं वेदणं वेदेति, एवं अहेसत्तमाए णवरं परमसीयं, इमीसे णं भंते! रयण५० णेरड्या के रिसयं णिस्यभवं पच्च्णुभवमाणा विहरंति?, गो०! ते णं तत्थ णिच्चं भीता णिच्चं तसिता णिच्चं छुहिया णिच्चं उब्विग्गा निच्चं उपप्पुआणिच्चं वहिया निच्चं परममसुभमउलमणुबद्धं निरयभवं पच्च्णुभवमाणा विहरंति एवं जाव अधेसत्तमाए २ णं पुढवीए पंच अणुत्तरा महतिमहालया महानरगा पं० २०-काले महाकाले रोरुए महारोरुए अम्पतिद्वाणे, तत्थ इमे पंच महापुरिसा अणुत्तरेहिं दंडसमादाणेहिं कालमासे कालं किच्चा अप्पतिवाणेणरए णेरतियत्ताए उववण्णा तं०-रामे जमदग्गियुत्ते दढाऊ लेच्छतिपुत्ते वसु उरिचरे सुभूमे कोरब्वे बंभदत्ते चुलणिसुते, ते णं तत्थ नेरतिया जाया काला कालो० जाव परमकिण्हा वण्णेणं पं० तं चेव, ते णं तत्थ वेदणं वेदेति उज्जलं विउलं जावदुरहियासं, उसिणवेदणिज्जेसु णं भंते! हेरतिएसु रतिया केरिसयं उसिण-वेदणं पच्चणुब्भवमाणा विहरंति?, गो०! से जहाणामए कम्मारदारए सिता तरुणे बलवं जुगवं अध्यायंके थिरगहत्थे| दढपाणिपादपासपिटुंतरोरुसंधायपरिणए लंघणपवणजवणवग्गण-पमणवायामसमत्थे तलजमलजुयलबहुफलिहणिभबाहू घणणिचितवलियवदृखंधे चम्भेटुगदुहणमुट्ठियसमाहथणिचितगत्तगत्ते उरस्सबलसमण्णागए छेए दक्खे पढे कुसले णिउणे मेहावी ॥ श्री जीवाजीवाभिगम् ॥ पू. सागरजी म. संशोधित For Private And Personal
SR No.021016
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy