SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra merekobatim.org Acharya Shri Kailasagasun Gyamandit एवं जाव अहेसत्तमाए ८९। इमीसे णं भंते! रयणप्यभा०नेरतिया के रिसयं खुहप्पिवासं पच्च्णुभवमाणा विहरंति?, गो०! एगमेगस्स णं रयणप्यभापुढविनेरतियस्स असब्भावपढवणाए सव्वोदधी वा सव्वपोग्गले वा आसगंसि पक्विवेज्जा णो चेव णं से रयणप्य० णेरतिए तित्ते वा सिता वितण्हे वा सिता एरिसया णं गो०! रयणप्पभाए रतिया खुधष्पिवासं पच्च्णुभवमाणा विहरंति, एवं जाव अधेसत्तमाए, इभीसे णं भंते! रयणप्पभाए० नेरतिया किं एकत्तं पभू विउव्वित्तए पुहुत्तंपि पभू विउव्वित्तए?, गो०! एगत्तंपि पभू पुहुत्तंपि प्रभू विउव्वित्तए, एगत्तं विउव्वेमाणा एगं महं भोग्गररूवं वा एवं मुसुंढिकरवत्तअसिसत्तीहलगतामुसलचकणारायकुंततोमरसूललउडभिंडमालरूवं वा पुहुत्तं विउव्वेमाणा मोग्गरूवाणि वा जाव भिंडमालरूवाणि वा ताई संखेजाई णो असंखेजाई संबद्धाइं नो असंबद्धाइं सरिसाइं नो असरिसाई विउव्वंति त्ता अण्णमण्णस्स कायं अभिहणमाण॥ २ वेयणं उदीरेंति उज्जलं विउहलं पगाढं कक्कसं कडुयं फसं निठुरं चंडं तिव्वं दुक्खं दुग्गं दुरहियासं एवं जाव धूमप्पभाए पुढवीए छट्ठसत्तमासु णं पुढवीसु नेरइया बहू महंताई लोहियकुंथुरूवाई वइरामयतुंडाई गोमयकीडसमाणाई विउव्वति त्ता अन्नमन्नस्स कायं समतुरंगेमाणा २ खायमाणा २ सयपोरागकिमियाविव चालेमाणा २ अंतो अंतो अणुप्पविसमाणा २ वेदणं उदीरति उज्जलं जाव दुरहियासं, इमीसे णं भंते! रयणप्य० नेइया किं सीतवेदणं वेइंति उसिणवेदणं वेइंति सीओसिणवेदणं वेदेति?, गो०! णो सीयं वेदणं वेदेति उसिणं वेदणं वेदेति नो सीतोसिणं एवं जाव वालुयप्पभाए, पंकप्पभाए पुच्छा, गो०! सीयंपि वेदणं वेदेति उसिणंपि वेयणं० नो ॥ श्री जीवाजीवाभिगम् ॥ पू. सागरजी म. संशोधित For Private And Personal
SR No.021016
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy