________________
Shri Mahavir Jain Aradhana Kendra
www.kobatiram.org
Acharya Shri Kailashsagarsun Gyanmandir
उकिखत्तचंदकातियकलावेकेकाइयसयाणि विमुच्च्माणे णच्चाइ, त्ते णं से जिणदसपुत्ते तेणं मऊरपोयएणं चंपाए नयरीए सिंघाडग|| जाव पहेसु सतिएहि य साहस्सिएहि य सयसाहस्सिएहि य पणिएहि य जयं करेमाणे विहरति, एवामेव समणाउसो ! जो अहं निग्गंथो वा निग्गंथी वा पव्वतिए समाणे पंचसु महव्वएसु छसु जीवनिकाएसु निगंथे पावयणे निस्संकिते निकंखिए निव्वितिगिच्छे से णं इहभवे चेव बहूणं सभणाणं सभणीणं जाव वीतिवतिस्सति एवं खलु जंबू! समणेणं णायाणं तच्चस्स अज्झयणस्स अयमद्वे पन्नत्ते त्तिबेमि । ५६ । इति अण्ड गझयणं ३ ॥
जतिणं भंते ! सभणेणं भगवया महावीरेणं नायाणं तच्चस्स नायझ्यणस्स अयमढे पन्नत्ते चउत्थस्सणं णाय० के अटे पन्नत्ते ?, एवं खलु जंबू ! तेणं कालेणं० वाणारसी नाभन्यरी होत्था वनओ,तीसेणं वाणारसीए नयरीए बहिया उत्तरपुरच्छिमे दिसिभागे गंगाए महानदीए मयंगतीरहहे नामंदहे होत्था, अणुपुव्वसुजायवष्यगंभीरसीयलजले (अच्छविमलसलिलपलिच्छन्ने पा०)संछत्रपत्तपुष्पलास (पउम्पत्तभिसमुणाले पा०) बहुउप्पलपउमकुमुयनलिणसुभगसोगंधियपुंडरीयमहापुंडरीयसयपत्तसहस्सपत्तकेसरपुष्फोवचिए पासादिए ४, तत्थ णं बहूणं मच्छाण य कच्छभाण य गाहाण यमगराण य सुंसुमराण यसइयाण यसाहस्सियाण यसयसाहस्सियाण य जूहाई निब्भयाई निरुविम्गाई सुहंसुहेणं अभिरममाणगातिं २ विहरंति, तस्स णं मयंगतीरदहस्स अदूरसामंते एत्थ णं महं एगे मालुयाकच्छए होत्था वनओ, तत्थ णं दुवे पावसियालगा परिवसंति, पावा चंडा रोहा तल्लिच्छ। साहसिया लोहितपाणी अमिसत्थी आमिसाहारा ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal