________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
आभिसप्पिया आमिसलोला आभिसं गवेसमाणा रत्तिं वियालचारिणो दिया पच्छन्नं चावि चिट्ठति, तते णं ताओ मयंगतीरहहातो अन्नया|| कदाई सूरियंसि चिरत्थभियंसि लुलियाए संझाए पविरलमाणुसंसि णिसंतपडिणिसंतंसि समाणंसि दुवे कुम्मा आहारत्थी आहारं गवेसमाणा सणियं २ उत्तरंति, तस्सेव मयंगतीरदहस्स परिपेरंतेणं सव्वतो समंता परिधोलेभाणा २ वित्तिं कप्यमाणा विहरंति, तयणंतर चणं ते पावसियालगाआहारत्थी जाव आहारं गवेसमाणा मालुयाकच्छयाओपडिनिक्खमंति त्ता जेणेव मयंगतीरे दहे तेणेव उवागच्छंति तस्सेव मयंगतीरहहस्स परिपेरंतेणं परिधोलेमाणा २ वित्तिं कप्पेमाणा विहरंति, तते णं ते पावसियाला ते कुम्मए पासंति त्ता जेणेव ते कुम्भए तेणेव पहारेत्थ गमणाए, तते णं ते कुम्भगा ते पावसियालए एज्जमाणे पासंति त्ता भीता तत्था तसिया उब्विग्गा संजातभया हत्थे य पादे य गीवाओ य सएहिं २ काएहिं साहरंति त्ता निच्चला निफंदा तुसिणीया संचिटुंति, तते णं ते पावसियालया जेणेव ते कुभ्मगा तेणेव उवागच्छंति त्ता ते कुम्मगा सव्वतो समन्ता उव्वत्तेति परियत्तेति आसारेंति संसारेंति चालेंति घटेंति फंदेति खोभेति नहेहिं आलुंपति दंतिहि य अक्खोडेंति नो चेवणं संचाएंति तेसिं कुम्मगाणं सरीरस्स आबाहं वापबाहं वा वाबाहं वा उप्याएत्तए छविच्छेयं वा करेत्तए, तते णं ते पावसियालया एए कुम्मए दोच्चंपि तच्चपि सव्वतो समंता उव्वत्तेति जाव नो चेवणं संचाएन्ति करेत्तए, ताहे | संता तंता परितंता निवित्रा समाणा सणियं २ पच्चो सक्केति एगंतमवलमंति निच्चला निष्फंदा तुसिणीया संचिटुंति, तत्थ्णं एगे कुम्भगे ते पावसियालए चिरंगते दूरंगए जाणित्ता सणियं २ एगं पायं निच्छुभति, तते ते पावसियाला तेणं कुम्भाणं सणियं २ एगं पायं ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म.संशोधित
७८
For Private And Personal