________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsur Gyanmandr | धम्मो कहिओ, तते णं तस्सधण्णस्स सत्थवाहस्स बहुजणस्स अंतिए एत्महूँ सोच्चा णिसम्म इमेतारूवे अज्झस्थिते जाव समुष्पजित्था | एवं खलु भगवंतो जातिसंपन्ना इहभागया इह संपत्ता तं इच्छामि णं थेरे भगवंते वंदामि नमसामि हाते जाव सुद्धप्यावेसातिं मङ्गलाई वस्थाई पवरपरिहिए पायविहारचारेणं जेणेव गुणसिले चेतिए जेणेव थेरा भगवंतो तेणेव उवागच्छति त्ता वंगति नमंसति । ततेणं थे। धणस्स विचित्तं धम्मभातिक्खंति, ततेणंसेधण्णे सत्थ्वाहे धम्मं सोच्चा एवं वदासीसदहामिणं भंते ! निगंथं पावयणंजाव बहूणि वासाणि सामन्नपरियागं पाउणित्तां भत्तं पच्चक्खाति त्ता मासियाए संलेहणाए सर्टि भत्ताई अणसणाए छेदेइ त्ता कालमासे कालं किच्चा सोहम्मे कप्पे देवताए उववन्ने, तत्थ णं अत्थेगतियाणं देवाणं चत्तारि पलिओवभाई ठिती पन्नता, तत्थ णं धस्स देवस्स चत्तारि पलिओवमाइं ठिती पण्णत्ता, सेणंधण्णे देवे ताओ देवलोयाओ आउक्खएणं ठितीक्खएणं भवक्खएणं अगंतरं च्य च महाविदेहे वासे सिज्झिहिति जाव सव्वदुक्खाणमंतं रेहिति । ४८ । जहा णं जंबू ! धणेणं सत्थवाहेणं नो धम्मोत्ति वा जाव विजयस्स तक्करस्स ततो विपुलाओ असण० ४ संविभागे कर नन्नत्थ सरीरसारक्खणढाए एवामेव जंबू ! जे णं अहं निगंथे वा० जाव पव्वतिए समाणे ववश्यहाणुमद्दणपुष्फगंधमलालंकारविभूसे इमस्स ओरालियसरीरस्स नो वनहेउँ वा रूवहेउ वा विसयहे वा असणं ४ आहारमाहारेति नन्नत्थ्णाणदंसणचरित्ताणं वहणयाए सेणं इहलोए चेव बहूणंसमणाणंसमणीणं सावगाणयसाविगाण य अच्चणिजे जाव पज्जुवासणिजे भवति परलोएऽवियणं नो बहूणि हत्थच्छेयणाणिय कन्नच्छेयाणि य नासाछेयणाणि य एवं || ॥ श्रीज्ञाताथर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित |
For Private And Personal