________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तते गं से घण्णे सत्थवाहे भदं भारियं एवं वदासी किन्नं तुब्भं देवाणुम्पिए! न तुट्ठी वा न हरिसे वा नाणंदे वा जं मए सएणं अत्थसारेणं | रायकज्जातो अप्पाणं विमोतिए ?, तते णं सा भद्दा घण्णं सत्यवाहं एवं वदासी कहन्नं देवाणुप्पिया ! मम तुट्ठी वा जाव आणंदे वा भविस्सति ? जेणं तुमं मम पुत्तधायगस्स जाव पच्चामित्तस्स ततो विपुलातो असण०४ संविभागं करेसि, तते गं से धण्णे भदं एवं वदासी नो खलु देवाणुम्पिए ! धम्मोत्ति वा तवोत्ति वा कयपडिकइया वा लोगजत्ताति वा नायएति वा घाडिएति वा सहाएति वा सुहिति वा ततो विपुलातो असण० ४ संविभागे कए नन्नत्थ सरीरचिंताए तते णं सा भद्दा घण्णेणं सत्थवाहेणं एवं वृत्ता समाणी हट्ट जाव आसणातो अब्भुद्वेति कंठाकंठिं अवयासेति खेमकुसलं पुच्छति त्ता व्हाया जाव पायच्छित्ता विपुलातिं भोगभोगाई भुंजमाणी विहरति, तते णं से विजए तकरे चारगसालाए तेहिं बंधेहिं वहेहिं कसप्पहारेहि य जाव तण्हाए य छुहाए य परब्भवमाणे कालमासे कालं किच्चा नरएस नेरइयत्ताए उववन्ने, से णं तत्थ नेरइए जाते काले कालोभासे जाव वेयणं पच्चणुभवमाणे विहरड़, से णं ततो उव्वट्टित्ता अणादीयं अणवदग्गं दीहमद्धं चाउरंतसंसारकं तारं अणुपरियट्टिस्सति, एवामेव जंबू ! जे णं अम्हं निग्गंथो वा निग्गंथी वा आयरियउवज्झायाणं अंतिए मुंडे भवित्ता आगाराओ अणगारियं पव्वतिए समाणे विपुलमणिमुत्तियधणकणगरयणसारेणं लुब्भति सेविय एवं चेव । ४७ । तेणं कालेणं० धम्मघोसा नामं थेरा भगवंतो जातिसंपन्ना जाव पुव्वाणुपुव्विं चरमाणा जाव जेणेव रायगिहे नगरे जेणेव गुणसिलए चेतिए जाव अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणा विहरंति, परिसा निग्गया
॥ श्रीज्ञानाधर्मकथाङ्गम् ॥
६९
पू. सागरजी म. संशोधित
For Private And Personal