________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
हिय्यउप्पाडणाणियवसणुप्याडणाणिय उल्लंबणाणियपाविहिति अणातीयं च णं अणवदग्गंदीह जाव वीतिवतिस्सति जहा वसे|| धण्णे सत्थवाहे एवं खलु जंबू ! समणेणं जाव दोच्चस्स नायझ्यणस्स अयमढे पण्णत्ते तिबेमि । ४९। इति संघाडगझयणं २ ॥ । जतिणं भंते ! समणेणं भगव्या महावीरेणंदोच्चस्स अज्झयणस्सणायाधम्मकहाणं अयमद्वे पं० तइअस्सअज्झ्यणस्स के अद्वे |पं०?, एवं खलुजंबू ! तेणं कालेणं० चंपानामनयरी होत्था वनओ, तीसेणंचंपाए नयरीए बहिया उत्तरपुरच्छिमे दिसीभाए सुभूमिभाए नाभ उज्जाणे होत्था सव्वोउय० सुरम्मे नंदणवणे इव सुहसुरभिसीयलच्छायाएसमणुबद्धे, तस्स णं सुभूमिभागस्स उजाणस्स उत्तरओ |एगदेसंमि मालुयाकच्छए वन्नओ, तत्थणं एगा वणमऊरी दो पुढे परियागते पिठंडीपंडुरे (प्र० पंडरे )निव्वणे निरूवहए भित्रमुट्टिष्यमाणे मऊरीअंडए पसवति त्तासएणं पक्खवाएणंसारक्खमाणी संगोवेमाणी संविट्ठमाणी विहरति, तत्थणंचंपाए नयरीए दुवे सत्थवाहदारगा परिवसंति तं०- जिणदत्तपुत्ते य सागरदत्तपुत्ते य, सहजायया सहवड्ढिय्या सहपंसुकीलियया सहदारदरिसी अनमन्त्रमणुरत्तया अन्नमन्त्रमणुव्व्यया अन्नमन्नच्छंदाणुवत्तया अन्नमन्नहियतिच्छियकारया अन्नभन्नेसु गिहेसु किच्चाई कणिजाई पच्च्णुभवमाणा|| विहरन्ति । ५० तते णं तेसिं सत्थवाहदारगाणं अन्नया क्याई एगतओ सहियाणं समुवागयाणं सत्रिसन्नाणं सन्निविट्ठाणं इमेयारूवे मिहो कहासमुल्लावे समुप्पजित्था जन्नं देवाणुप्पिया ! अहं सुहं वा दुक्खं वा पव्वजा वा विदेसगमणं वा समुष्पजति तनं अम्हेहि एगयओ सभेच्चा (संहिच्च पा० )णित्थरियव्यंतिकटु अन्नमन्नमेयारूवं संगारं पडिसुणेति ना सकम्भसंपत्ता जाया यावि होत्था ॥श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal