________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsuri Gyanmandir
भगवओ महावीरस्स अंतियाओ उत्तरपुरच्छिमं दिसिभागं अवक्कमति त्ता सयमेव आभरणमालालंकार ओमुयति, तते णं से मेहकुमारस्स/ माया हंसलक्खणेणं पडसाडएणंआभरणमल्लालंकारं पडिच्छतित्ता हारवारिधारसिंदवारछित्रमुत्तावलिपगासातिं अंसूणि विणि मुयमाणी २रोयमाणी२ कंदमाणी २ विलवमाणी २ एवं वदासी जतियव्वं जाया! घडियव्द जाया ! पक्कभियव्वं जाया ! अस्सिचणंअढे नो पमादेयव्वं अहंपिणं एमेव मागे भवत्तिकटु मेहस्स कुमारस्स अम्मापियरो समणं भगवं महावीरं वंदति नमसंति त्ता जामेव दिसिं पाउब्भूता तामेव दिसिं पडिगया २९।ततेणं से मेहे कुमारे सयमेव पंचमुट्ठियं लोयं करेति त्ता जेणामेव समणे ३ तेणामेव उवागच्छति त्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेति त्ता वंदति नमंसति त्ता एवं वदासी आलिते णं भंते ! लोए पलिते णं भंते ! लोए आलित्तपलित्ते णंभंते ! लोए जराए मरणेणय,से जहाणामए केई गाहावती आगारंसि झियायमाणंसिजे तत्थ भंडे भवति अप्पभा( सा पा०) रे मोल्लगुरुए तं गहाय आयाए एगंतं अवक्कमति एस मे णित्थारिए समाणे पच्छ। पुरा (उरस्स पा० ) हियाए सुहाए खमाए णिस्सेसाए आणुगामियत्ताए भविस्सति एवामेव ममवि एगे आयाभंडे इढे कंते पिए मणुन्ने मणामे एस मे नित्थारिए समाणे संसारवोच्छेयको भविस्सति तं इच्छामि णं देवाणुप्पियाहिं सयमेव पव्वावियं सयमेव मुंडावियं सेहावियं सिक्खावियं सयमेव आयारगोयरविणयवेणइयचरणकरणजायामायावत्तियं धम्ममाइक्खियं, तते णं समणे भगवं महावीरे मेहं कुमार सयमेव पवावेति सयमेव आयारजाव धम्ममातिक्खड़ एवं देवाणुप्पिया! गंतव्वं चिट्ठितव्वं णिसीयव्वं तुयट्टियव्वं भुजियव्वं भासियव्द एवं उद्याए उद्याय ॥ ॥ श्रीजाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal