________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
| अयमेयारूवं गोण्णं गुणनिष्पन्नं नामधेजं करेंति (प्र० मेहाति ), तते णं से मेहकुमारे पंचधातीपरिग्गहिए, तं० खीरधातीए मंडणधातीए मज्जणधातीए कीलावणधातीए अंकधातीए अन्नाहि य बहूहिं खुजाहिं चिलाइयाहिं वामणिवड भिबब्बरिबउ सिजोणियपल्हविणइसिणियाचाधोरु गिणिलासियल सियदमिलिसिंह लिआर विपुलिंदिपक्क गिवह लिमरुं डिसबरिपारसीहिं णाणादेसीहिं विदेसपरिमंडियाहिं इंगित चिंतियपत्थियवियाणियाहिं सदेसणेवत्थगहितवेसाहिं निउणकुसलाहिं विणीयाहिं चेडियाचक्कवालवरिस| घरकंचुइ अमहयर गवंदपरिखित्ते हत्थाओ हत्थं संहरिज्जमाणे अंकाओ अंकं परिभुज्जमाणे परिगिज्जमाणे चालिज्जमाणे (उवणच्चिजमाणे | २ उवगाइजमाणे २ पा० ) उवलालिज्जमाणे २ ( अवगूहिजमाणे २ पा० ) रम्मंसि मणिकोट्ठिमतलंसि परिमिजमाणे २ णिव्वायणिव्वाघायंसि गिरिकंदरमल्लीणेव चंपगपायवे सुहंसुहेणं वड्ढइ, तते णं तस्स मेहस्स कुमारस्स अम्मापियरो अणुपुवेणं नामकरणं च पजेमणं च पचकम्मणगं चोलोवणयं महता महया इड्ढीसक्कार समुदएणं करिंसु, तते णं ते मेहकुमारं अम्मापियरो सातिरेगट्ठवासजातगं चेव भट्टमे वासे सोहणंसि तिहिकरणमुहुत्तंसि कलायरियस्स उवर्णेति तते णं से कलायरिए मेहं कुमारं लेहाइयाओ गणितष्पहाणाओ सउणरुतपज्जवसाणाओ बावतरं कलाओ सुत्तओ य अत्थओ य करणओ य सेहावेति सिक्खावेति तं० लेहं गणियं रूवं नवं गीयं वाइयं सर(ग)यं पोक्खरगयं समतालं जूयं १० जणवायं पासयं अट्ठावयं पोरेकच्चं दगमट्टियं अन्नविहिं पाणविहिं वत्थविहिं विलेवणविहिं सयणविहिं २० अजं (प्र० मजं ) पहेलियं मागहियं माहं गीइयं सिलोयं हिरण्णजुत्तिं सुवन्त्रजुत्तिं पू. सागरजी म. संशोधित
॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
२५
For Private And Personal