________________
Shri Mahavir Jain Aradhana Kendira
www.kobatirth.org
Acharya Shri Kalashsagarsun Gyanmandir
सेणिए राया अट्ठारस सेणीप्पसेणीओ सहावेति त्ता एवं वदासी गच्छह णं तुब्भे देवाणुपिया! रायगिहे नगरे अभिंतरबाहिरिए उस्सुकं उकरं अभडप्पवेसं अदंडिमकुडंडिमंअधरिम अधारणिजं अणु यमुइंग अमिलाय( ५० अव्वाय०)मलदामंगणियावरणाडइज्जकलियं अणेगतालायराणुचरितं पभुइयपक्कीलियाभिरामं जहारिहं (दसदिवसियं पा०)करेह त्ता एयमाणत्तियं पच्चप्पिणह, तेवि करिति त्ता तहेव पच्चप्पिणंति, नए णं से सेणिए राया बाहिरियाए उवढाणसालाए सीहासणवग्गए पुरत्थाभिमुहे सन्निसन्ने सइएहि यसाहस्सिएहि य सयसाहस्सेहि य जाएहिं दाएहिं भागेहिं दलयमाणे २ पडिच्छेमाणे २ एवं च णं विहरति तते णं तस्स अम्मापियरो पढमे दिवसे जातकम्मं करेंति त्ता बितियदिवसे जागरियं करेंति त्ता ततिए दिवसे चंदसूरदसणियं करेंति त्ता एवामेव निव्वत्ते असुइजातकम्भकरणे संपत्ते बारसाहदिवसे विपुलं असणं पाणं खातिमं सातिभं उवक्खडावेति त्ता मित्तणातिणियगसयणसंबंधिपरिजणं बलं च बहवे गणणायगदंडणाया जाव आमन्तेति ततो पच्छ। ण्हाता क्यबलिकम्मा कयकोउय जाव सव्वालंकारविभूसिया महतिमहालयंसि भोयणभंडवंसि तं विपुलं असणं पाणं खाइमं सातिम मित्तनातिगणणायग जाव सद्धिं आसाएमाणा विसाएमाणा परिभाएमाणा परिभुजेभाणा एवं च णं विहरंति जिमितभुत्तुतरागतावि य णं समाणा आयंता चोक्खा परमसुइभूया तं मित्तनातिनियगसयणसंबंधिपरितणगणणायग० विपुलेणं पुष्पवगंधमल्लालंकारेणं सकारेंति सम्भाणेति त्ता एवं वदासी जम्हा णं अहं इमस्स दारगस्स गब्भत्थस्स चेव समाणस्स अकालमेहेसु डोहले पाउन्भूते तं होउ णं अहं दारए मेहे नामेणं मेहकुमारे तस्स दारगस्स अम्मापियरो || ॥श्रीज्ञाताधर्मकथाङ्गम् ॥
[पू. सागरजी म. संशोधित
For Private And Personal