________________
Shikhavir Jain Aradhana Kendan
पाउन्भूए तामैव दिसिं पडिगते । १८ तते णं सा धारिणीदेवी तसि अकालदोहलंसि विणीयंसि सम्माणियडोहला तस्स गब्भस्सा अणुकंपणाए जयं चिट्ठति जयं आसयति जयं सुवति आहारंपियणं आहारेमाणी णाइतित्तं णातिकडुयं णातिकसायं णातिअंबिलं| |णातिमहरं जंतस्स गब्भस्स हियं भियं पत्थ्यं देसे यकाले य आहारं आहारेमाणी णाइचिन्तं णाइसोगंणाइदेण्णं णाइमोहं गाइभयं| णाइपरितासं (५० ववायचित्तसोयमोहभयं उदुभयमाणपरितोसा सुहेहिं ) भोयणच्छायणगंधमलालंकारेहिं तंगभंसुहंसुहेणं परिवहति ।१९।ततेणं सा धारिणीदेवी नवण्हं मासाणं बहुपडिपुत्राणं अद्धट्ठमाण रातिंदियाणं वीतिवंताणं अद्धरत्तकालसमयंसि सुकुमालपाणिपादं जाव सव्वंगसुंदरंगदारगं प्याया, तए ताओ अंगपडियारिआओ धारिणी देवी नवण्हं मासाणं जावदारगं पयायं पासन्ति त्ता सिग्धं तुरियं चवलं वेतियं जेणेव सेणिए राया तेणेव उवागच्छंतित्ता सेणियं रायंजएणं विजएणंवद्धावेति त्ता कयलपरिग्गहियं सिरसावत्तं || मत्थए अंजलिं कट्ट एवं वदासी एवं खलु देवाणुप्पिया ! धारिणीदेवी णवण्हं मासाणंजाव दारगंपयाया तनं अम्हे देवाणुप्पियाणं पियं णिवेदेमो पियं भे भवउ तते णं से सेणिए राया तासिं अंगपडियारियाणं अंतिए एयभटुं सोच्चा णिसम्म हट्ठतु ताओ अंगपडियारियाओ| महुरेहिं क्यणेहिं विपुलेण य पुष्पगंधमल्लालंकारेणं सक्कारेति सम्भाणेति त्ता मत्थधोयाओ करेति पुत्ताणुपुत्तियं वित्तिं कप्पेति त्ता पडिविसजेति. तते णं से सेणिए राया कोडुबियपुरिसे सहावेति त्ता एवं वदासी खिप्पामेव भो देवाणुप्पिया ! रायगिहं नगरं आसिय जाव परिगयं करेह त्ता चारगपरिसोहणं रेह त्ता माणुभ्माणवद्धणं करेह त्ता एतमाणत्तियं पच्चप्पिणह जाव पच्चप्पिणंति, तते णं से | ॥श्रीजाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal