________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
|| जिणदत्तेणं सत्थवाहेणं एवं वुत्ते समाणे तुसिणीए०, तते णं जिणदत्ते स० अन्नदा कदाई सोहणंसि तिहिकरणे विउलं असणं०| उवक्खडावेति त्ता मित्तणाइ० आमतेइ जाव सम्माणित्ता सागरं दारगं हायं जाव सव्वालंकारविभूसियं करेइ त्ता पुरिससहस्सवाहिणि सीयं दुरूहावेति त्ता मित्ताइ जाव संपरिवुडे सव्विड्डीए सातो गिहाओ निगच्छति ना चंपानयरि मझमझेणं जेणेव सागरदत्तस्स गिहे तेणेव उवागच्छति त्ता सीयाओ पच्चोरुहति त्ता सागरगं दारगं सागरदत्तस्स सत्थ० उवणेति, तते णं सागरदत्ते सत्थवाहे विपुल असणं० उवक्खडावेइ त्ता जाव सम्भाणेता सागरगं दारगं सूमालियाए दारियाए सद्धिं पट्टयं दुरुहावेइ त्ता सेयापीतएहिं कलसेहिं| मज्जावेति त्ता होमं करावेति तासागरं दारयं सूमालियाए दारियाए पाणिं गेण्हाविंति।११६। तते णं सागरदारए सूमालियाए दारि० इमं| एयारुवं पाणिफासं पडिसंवेदेति से जहानाभए असिपत्तेइ वा जाव मुमुरेइ वा इतो अणिद्वतराए चेव पाणिफासे पडिसंवेदेति, तते णं सागरए अकामए अवसव्वसे तं मुहुत्तमित्तं संचिति, तते णं से सागरदत्ते सत्थवाहे सागरस्स दारगस्स अम्मापियरो भित्तणाइ विउलं असणं० पुप्फवत्थ जाव सम्भाणेत्ता पडिविसज्जति, तते णंसागरए दारए सूमालिया। सद्धिं जेणेव वासघरे तेणेव उवा०त्ता सूमालियाए दारियाए सद्धिं तलिगंसि निवजइ, तते ण ते सागरए दा० सूमालियाए दा० इमं एयारूवं अंगफासं पडिसंवेदेति, से जहानामए असिपत्तेइ वा जाव अमणामयरागं चेव अंगफासं पच्चणुब्भवमाणे विहरति, तते णं से सागरए अंगफासं असहमाणे अवसव्वसे मुहुत्तमित्तं संचिट्ठति, तते णं से सागरदारए सूमालियंदारियं सुहपसुत्तं जाणित्ता सूमालियाए दारियाए पासाउ उद्वेति त्ता जेणेव सए। ॥ श्रीजाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal