________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsun Gyanmandir
सयणिज्जे तेणेव उवा०त्ता सयणीयंसि निवजइ, तते णं सूमालिया दारिया तओ मुहुत्तरस्स पडिबुद्धा सभाणी पतिवया पइमणुरत्ता पतिं पासे अपस्समाणी तलिगाउ उठेति त्ता जेणेव से सयणिजे तेणेव उवागच्छति त्ता सागरस्स पासे णुवज्जइ, तते णं से सागरदारए सूमालियाए दारि० दुच्चंपि इमं एयारुवं अंगफासं पडिसंवेदेति जाव अकामए अवसव्वसे मुहुत्तमित्तं संचिट्ठति, तते णं से सागरदारए
सुहपसुत्तं जाणित्ता सयणिजाओ उद्वेइत्ता वासघरस्सदार विहाडेति त्तामारामुक्केविव काए जामेव दिसिंपाउन्भूए तामेव दिसिं पडिगए । ११७। तते णं सूमालिया दारिया ततो मुहत्तंतरस्स पडिबुद्धा पतिवया जाव अपासमाणी सयणिजाओ उद्वेति सागरस्स दा० सव्वतो समंता मग्गणगवेसणं करे माणी २ वासघरस्स दारं विहाडियं पासइ त्ता एवं ३०- गए से सागरेत्तिक ओहयमणसंकल्या जाव झियायइ,त्ते णंसा भद्दा सत्यवाही कल्लं पाउ० दासचेडियं सहावेति त्ता एवं व०- गच्छह णं तुम देवाणुप्पिए! वहुवरस्समुहसोहणियं उवणेहि, त्ते सादासचेडी भद्दाए एवं वुत्ता समाणी एयभटुं तहत्ति पडिसुणेति, मुहधोवणियं गेण्हतित्त जेणेव वासघरे तेणेव उवागच्छति त्ता सूमालियंदारियं जाव झियायमाणि पासति त्ता एवं व०- किन्नं तु देवाणु०! ओहयमणसंकप्या जाव झियाहिसि?, तते णं सा सूमालिया दारिया तं दासचेडीयं एवं ३०-एवं खलु देवा०! सागरए दारए मम सुहपसुत्तं जाणित्ता मम पासाओ उद्देति त्ता वासघरदुवारं अवगुण्डति जाव पडिगए, तते णं ततो अहं भुहुत्तरस्स जाव विहाडियंपासामि, गए णं से सागरएत्तिकट्ट ओहयमण जाव झियायामि, तते णं सादासचेडीसूमालियाए दारि० एयभटुं सोच्चा जेणेव सागरदत्ते तेणेव उवागच्छइ त्तासागरदत्तस्स ॥श्रीज्ञाताधर्मकथाङ्गम् ॥
१९७
पू. सागरजी म. संशोधित
For Private And Personal