________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
|| वाणामधेज से?, तते गं ते कोडुबियपुरिसा जिणदत्तेण सत्थवाहेणं एवं वुत्ता सभाणा हट्ठ० करयल जाव एवं वयासी एस णं||
देवाणु०! सागरदत्तस्स सत्थवाहस्स धूया भद्दाए अत्तया सूमालिया नाम दारिया सुकुमालपाणिपाया जाव उक्किट्ठा०, तते णं से जिणदत्ते सत्थवाहे तेसिं कोडुंबियाणं अंतिए एयभट्ट सोच्चा जेणेव सए गिहे तेणेव उवा० त्ता हाए जाव मित्तनाइपरिवुडे चंपाए० जेणेव सागरदत्तस्स गिहे तेणेव उवागच्छइ, तए णं सागरदत्ते सत्थवाहे जिणदतं सत्थवाहं एजमाणं पासइ त्ता आसणाओ अब्भुढे त्ता आसणेणं उवणिमंतेति त्ता आसत्थं वीसत्थं सुहासणवरगयं एवं क्यासी भण देवाणुप्पिया! किमागमणपओयणं?, तते णं से जिणदत्ते सत्थवाहे सागरदत्तं सत्थवाह एवं क्यासी एवं खलु अहं देवा०! तव धूयं भद्दाए अत्तियं सूमालियं सागरस्स भारियत्ताए वरेमि, जति णं जाणाह देवा०! जुत्तं व पत्तं वा सलाहणिजं वा सरिसो वा संजोगो ता दिजउ णं सूमालिया सागरस्स, तते णं देवा०! किं दलयामो सुकं सूमालियाए?, तए णं से सागरदत्ते तं जिणदत्तं एवं व्यासी एवं खलु देवा०! सूमालिया दारिया मम एगा एगजाया इट्ठा जाव किमंगपुणपासणयाए? नोखलु अहं इच्छामि सूमालियाए दारियाए खणमवि विप्पओगं, तंजति णं देवाणुप्पिया!सागरदारए मम घरजामाउए भवति तो णं अहं सागरस्सदारगस्स सूमालियंदल्यामि, तते णं से जिणदत्ते सत्थवाह सागरदत्तेणं सत्थवाहेणं एवं वुत्ते सभाणे जेणेव सए गिहे तेणेव उवागच्छइ त्ता सागरदारगं सदावेति त्ता एवं व० - एवं खलु पुत्ता! सागरदत्ते स० मम एवं क्यासी एवं खलु देवा०! सूमालिया दारिया इट्टा तं चेव तं जति णं सागरदारए मम प्रजामाउए भवइ ता दलयामि, तते णं से सागरए दारए ॥श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal