________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shin Kalashsagarsuri Gyanmandir
उववन्ना, ततो उव्वट्टित्ता जाव इमाई खहयरविहाणाई जाव अदुत्तरं च णं खरबायरपुढविकाइयत्ताते० तेसु अणेगसतसहस्सखुत्तो|| ||११४/साणंतओऽणंतरं उव्वहिता इहेव जंबुद्दीवे दीवे भारहे वासे चंपाए नयीए सागरदत्तस्ससत्थवाहस्स भदाए भारियाए कुच्छिसि दारियत्ताए पच्चायाया, त्ते णंसा भद्दा सत्थवाही नवण्हं भासाणंदारियं पयाया सुकुमालकोमलियं गयतालुयसमाणं, तीसेदारियाए निव्वत्ते बारसाहियाए अम्मापियरो इमं एतारुवं गोनं गुणनिष्फन नामधेनं करेंतिजम्हाणं अहं एसा दारिया सुकुमाला गयतालुयसमाणा तं होउ णं अहं इभीसे दारियाए नामधेज्जे सुकुमालिया, तते णं तीसे दारियाए अम्मापितरो नामधेज करेंति सूमालियत्ति, तए णं सा सूमालिया दा० पंचधाईपरिग्गहीया तं० खीरधाईए जाव गिरिकंदरमल्लीण इव चंपकलया निव्वाए निव्वाघायंसि जाव परिवड्डइ, त्ते णं सा सूमालिया दारिया उम्मुक्कबालभावा झाव रुवेण या जोव्वणेण य लावण्णेण य उचिठ्ठा उक्किट्ठसरीरा जाता यावि होत्था ।११५।। तत्थ् णं चपाए नयरीए जिणदत्ते नाम सत्थवाहे अड्डे०, तस्स णं जिणदत्तस्स भद्दा भारिया सूमाला इट्टा जाव माणुस्सए कामभोए पच्चणुब्भवमाणा विहरति, तस्स णं जिणदत्तस्स पुत्ते भद्दाए भारियाए अत्तए सागरए नाभं दारए सुकुमाले जाव सुरूवे, तते णं से जिणदत्ते सत्थवाहे अन्नदा कदाई सातो गिहातो पडिनिक्खमति त्ता सागरदत्तस्स गिहस्स अदूरसामंतेणं वीतीवयइ इमंच णं सूमालिया दारिया हाया चेडियासंघपरिवुडा उप्पिं आगासतलंसि कणगतेंदूसएणं कीलेमाणी २ विहरति, तते णं से जिणदत्ते सत्थवाहे सूमालियं दारियं पासति त्ता सूमालियाए दारिया। रुवे य० जायविम्हए कोडुंबियपुरिसे सद्दावेति त्ता एवं ३० -एस णं देवा०! कस्स दारिया किं ॥ श्रीज्ञानाधर्मकथाङ्गम् ॥
१९४
पू. सागरजी म. संशोधित
For Private And Personal