________________
Shri Mahavir Jain Aradhana Kendra
www.kobatram.org
Acharya Sh Kailashsagarsun Gyanmandir
समुप्पज्जित्था एवं खलु देवाणुप्पिया! अहं इमे विपुल धणे जावसावतेजे अलाहि जाव आसत्तमाओ कुलवंसाओ पकामं दाउं पकाम भोत्तुं पकामं परिभाएउ त सेयं खलु अम्हं देवाणु० अन्नभन्नरस गिहेसु कल्लाकलिं विपुलं असणं० उवक्खडेउं २ परिभुंजमाणाणं विहरित्तए, अन्नमन्नस्स एयमटुं पडिसुणेति, कल्लाकलिं अन्नमन्नस्स गिहेसु विपुलं असणं० उवक्खडावेंति त्ता परि जमाणा विहरंति, तते णं तीसे नागसिरीए माहणीए अन्नदा भोयणवारए जाते यावि होत्था, तते णं सा नागसिरी विपुलं असणं ४ उवक्खडेति त्ता एगं महंसालतियं तित्तालाअंबहुसंभारसंजुत्तं हावगाढं उवक्खडावेति, एगं बिंदुयं करयलंसि आसाएइ तं खारं कडुयं अक्खजं अभोज विसब्भूयं जाणित्ता एवं व०- धिरत्थु णं मम नागसिरीए अहन्नाए अपुण्णाए दूभगाए दूभगसत्ताए दूभगणिंबोलियाए जीए णं मए सालएि बहुसंभारसंभिए नेहावगाढे उवक्खडिए सुबहुदव्वक्खएणं, नेहक्खए य कए, तं जतिणं ममं जाउयाओ जाणिस्संति तोणं मम खिसिस्संति तं जावताव ममं जाउयाओ ण जाणंति ताव मम सेयं एयं सालतियं तित्तालाउ बहुसंभारणोहकयं एगते गोवेत्तए अन्न सालइयं महरालाउयं जाव नेहावगाढ उवक्खडेत्तए, एवं संपेहेति त्तातं सालतियं जाव गोवेइ, अन्नं सालतियं महरालाउयं उवक्खडेइ, तेसिं माहणाणं ण्हायाणं जाव सुहासणवरगयाणं तं विपुलं असणं० परिवेसेति, तते णं ते माहणा जिभितभुत्तुत्तरागया समाणा आयंता चोक्खा परमसुइभूया सकम्भसंघउत्ता जाया यावि होत्था, तते णं ताओ माहणीओ व्हायाओ जाव विभूसियाओ तं विपुलं असणं० आहारेंति त्ता जेणेव मयाइं २ गेहाई तेणेव उवा त्ता सक्कम्मसंपउत्तातो जायातो।११२तेणं कालेणं० धमधोसा नाम थेरा बहुपरिवारा | ॥ श्रीजाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal