________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Sh Kailashsagarsur Gyanmandir
जेणेव चंपा नाम नगरी जेणेव सुभूमिभागे उज्जाणे तेणेव उवा०त्ता अहापडिरुवंजाव विहरंति, परिसा निग्गया, धम्मो कहिओ, परिसाll पडिगया, ताए णं तेसिंधमधोसाणं राणं अंतेवासी धम्मरुई नाम अणगारे ओराले जाव तेउलेस्से मासंमासेणं खममाणे विहरति, तते णं से धमरूई अणगारे मासखभणपारणगंसि पढमाए पोरिसीए सझायं करेइ त्ता बीयाए पोरसीए एवं जहा गोयमसामी तहेव उग्गाहेति त्ता तहेव धमधोसंथे आपुच्छइ जाव चंपाए नयरीए उच्चनीयमज्झिमकुलाइजाव अडमाणे जेणेव नागसिरीए माहणीए गिहे तेणेव अणपविवे, तते णं सा नागसिरी माहणी भरुई एजमाणं पासति त्ता तस्स सालइयस्म तितकडुयस्स बहु० हा० निसिरणद्वयाए उद्वेति त्ता जेणेव भत्तघरे तेणेव उवा० तातं सालतियं तितकडुयं च बहु० नेह० धम्मरुइस्स अणगारस्स पडिग्गहंसि सव्वमेव निसिरइ, तते णं से धम्मरुई अणगारे अहापजत्तमितिकट्ठ णागसिरीए माहणीए गिहातो पडिनिक्खमति त्ता चंपाए नगरीए मझमझेणं पडिनिक्खमति त्ता जेणेव सुभूमिभागे उज्जाणे तेणेव उवागच्छति त्ता जेणेव धम्मघोसा थे। तेणेव उवागच्छइ त्ता धमधोसस्स अदूरसामंते अन्नपाणं पडिदंसेइ त्ता अन्नपाणं पडिलेहेइ त्ता अन्नापाणं करयलंसि पडिदंसेति, तते णं ते धम्मघोसा थे। तस्स सालइतस्स नेहावगाढस्स गंधेणं अभिभूया समाणा ततो सालझ्यातो नेहावगाढाओ एगं बिंदुगं गहाय करयलंसि आसादेति, तित्तगंखारं कडुयं अखजं अभोजं विसभूयं जाणित्ता धम्मई अणगारं एवं वदासी जति णं तुभं देवाणु०! एयं सालवं जाव नेहावगाद आहारेसि तो णं तुमं अकाले चेव जीवितातो ववरोविज्जसितं माणं तुम देवाणु०! इमं सालतियं जाव आहारेसि,माणं तुम अकाले ॥श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित ||
For Private And Personal