________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsun Gyanmandir
||गण्हइ त्ता बहुपुरिसेहिं सद्धि संपरिवुडे अहिच्छतं नयरं मझूमझेणं अणुप्पविसइ जेणेव कणगकेऊ राया तेणेव उवागच्छति करयल|| जाव वद्धावेइ,तं महत्थं पाहडं उवणेइ,तए णं से कणगकेऊराया हट्टतुटु० धणस्स सत्थ्वाहस्सतं महत्थं जाव पडिच्छइ त्ता धण्णं सत्थवाहं सकारेइ सम्माणेइत्ता उस्सुकं वियरति त्ता पडिविसजेइ भंडविणिमयं करेइत्ता पडिभडं गेण्हति त्ता सुहंसुहेणं जेणेव|| चंपानयरी तेणेव उवागच्छति त्ता मित्तनाति० अभिसमन्नागते विपुलाई माणुस्सगाई जाव विहरति, तेणं कालेणं० थेरागमणं धण्णे धर्म सोच्चा जेट्ठपुतं कुडुंबे ठावेता पव्वइए एक्कारस सामाइयाइयाति अंाति बहूणि वासाणि जाव मासियाए सं० अन्नतरेसु देवलोएसु देवत्ताए उववन्ने महाविदेहे वासे सिझिहिति जाव अंतं करेति, एवं खलु जंबू! समणेणं भगव्या महावीरणं पन्नसमस्स नायझयणस्स अयमढे पण्णत्ते तिबेमि ॥११॥ इति नंदिफलज्झयणं १५॥
जति णं भंते! स०भ० म०पन्नरसमस्स नायज्झ्यणस्स अयमढे ५० सोलसमस्सणंणायज्झयणस्सणं सम० भग० महा० के अटे पं०?, एवं खलु जंबू! तेणं कालेणं० चंपा नाम नयरी होत्या, तीसे णं चंपाए नयरीए बहिया उत्तरपुरच्छिमे दिसिभाए सुभूमिभागे उजाणे होत्था, तत्थ णं चंपाए नयरीए तओ माहणा भातरो परिवसंति, तं०-सोमे सोमदत्ते सोमभूती अड्डा जाव रिउव्वेद जाव सुपरिनिट्ठिया, तेसिंणं महाणाणं तओ भारियातो होत्था, तं०- नागसिरी भूयसिरी जक्खसिरी सुकुमाल जाव तेसिंणं माहणाणं इट्ठाओ० विपुले माणुस्सए जाव विहरंति, तते णं तेसिंमाहणाणं अन्नया कयाई एगयओ समुवागयाणं जाव इमेयारुवे मिहो कहासमुल्लावे | # શ્રીમાતાધર્મથામ |
पू. सागरजी म. संशोधित
For Private And Personal