________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
| पंचवन्त्रसर ससुरभिमुक्कपुप्फजोवयार कलियं कालागरुपवर कुंदुरुक्कतुरुक्कपूवऽज्झतमघमघंतगंधुद्ध्याभिरामं सुगंधवरगंधियं गंधवट्टिभूतं । करेह य कारवेह य त्ता एवमाणत्तियं पच्चष्पिणह, तते णं ते कोडुंबियपुरिसा सेणिएणं रन्ना एवं वुत्ता समाणा हट्टतुट्ठा जाव पच्चष्पिणंति, तते णं से सेणिए राया कल्ले पाउप्पभायाए रयणीए फुल्लुप्पलकमल कोमलुम्मिलियंमि अहापंडुरेपभाए रत्तासोगपगासकिंसुयसुयमुह गुंजद्धरागबंधुजीवगपारावयचलणनयणपर हु यसुरत्तलोयणजासुय( प्र० मणकुसुमजलियजलणतवणिज्जकलसहिंगुलयनिगररु वाइरे गरे हन्तसस्सिरीए दिवागरे अहकमेण उदिए तस्स दिण(कर)करपरंपरोवयारपारर्द्धमि अंध्यारे बालातवकुंकुमेण खड़यव्व जीवलोए लोयणविस आणु आसविगसंतविसददंसियंमि लोए कमलागरसंडबोहए उट्ठीयंमि सूरे सहस्सरस्सिमि दिणयरे तेयसा जलते सयणिजाओ उट्ठेति ता जेणेव अट्टणसाला तेणेव उवागच्छइ ता अट्टणसालं अणुपविसति त्ता अणेगवायामजोगवग्गणवामद्दणमल्लजुद्धकरणेहिं संते परिस्संते सयपागेहिं सहस्सपागेहिं सुगंधवर तेल्लमादिएहिं पीणणिज्जेहिं दीवणिज्जेहिं दप्पणिजेहिं मदणिज्जेहिं व्हिणिज्जेहिं सव्विदियगायपल्हायणिज्जेहिं अब्भंगएहिं अब्भंगिए समाणे तेल्लचम्मंसि पडिपुण्णपाणिपायसुकुमालकोमलतलेहिं पुरिसेहिं छेएहिं दक्खेहिं पठ्ठेहिं कुसलेहिं मेहावीहिं निउणेहिं निउणसिप्पोवगतेहिं जियपरिस्समेहिं अब्भंगणपरिमद्दणुव्वलणकरणगुणनिम्माएहिं अट्ठिसुहाए मंससुहाए तयासुहाए रोमसुहाए चउव्विहाए संबाहणाए संबाहिए समाणे अवगयपरिस्समे नरिंदे अट्टणसालाओ पडिनिक्खमइ त्ता जेणेव मज्जणधरे तेणेव उवागच्छइ त्ता मज्जणघरं अणुपविसति ता समंत(मुत्त पा०) जालाभिरामे विचित्तमणिरयणकोट्टिमतले
॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
www.kobatirth.org
७
For Private And Personal