SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir देवी ! सुमिणे दिढे अत्थलाभो ते देवाणुप्पिए! पुत्तलाभो ते देवा० रजलाभो० भोग) सोक्खलाभो ते देवाणुप्पिए ! एवं खलु तुमं| देवाणुप्पिए नवण्हं मासाणं बहुपडिपुत्राणं अद्भट्ठमाण य राइंदियाणं विइकंताणं अहं कुलके(हे पा०) उ कुलदीव कुलपव्वयं कुलवडिंसयं कुलतिलकं कुलकित्तिक (कुलवित्तिकर पा०) कुलणंदिर कुलजसकर कुलाधारं कुलपायवं कुलविवद्धणकर सुकुमालपाणिपायं जावदारयं प्याहिसि, सेवि यणं दारए उम्मुक्कबालभावे विनायपरिणयमेत्ते जोव्वणगमणुपत्ते सूरे वीरे विकंते विच्छिन्नविपुलबलवाहणे रज्जवती राया भविस्सइ, तं उराले णं तुमे देवीए सुमिणे दिढे जाव आरोग्गतुहिदीहाउकल्लाणकारए णं तुमे देवी ! सुमिणे दिढेत्तिकटु भुजो २ अणुवूहे३।१०। तते णं सा धारणी देवी सेणिएणं रन्ना एवं वुत्ता समाणी हट्टतुट्ठा जाव हियया करतलपरिग्गहियं जाव अंजलिंकटु एवं वदासी एवमेयं देवाणुप्पिया! तहमेयं अवितहमेयं असंदिद्धमेयं इच्छियमेयं दे० पडिच्छियमेयं इच्छियपडिच्छियमेयं सच्चे णं एसमढे जंणं तुझे वदहत्तिकटु तं सुमिणं सम्म पडिच्छइ त्ता सेणिएणं रन्ना अब्भणुण्णाया सभाणी णाणामणिकणगरयणभत्तिचित्ताओ भद्दासणाओ अब्भुटेइ त्ता जेणेवसए सयणिजे तेणेव उवागच्छइ त्ता सयंसि सयणिजंसि निसीयइ त्ता एवं वदासी मा मे से उत्तमे पहाणे मंगल्ले सुभिणे अनेहिं पावसुमिणेहिं पडिहभिहित्तिकटु देवयगुरुजणसंबद्धाहिं पसत्थाहिं धम्मियाहिं कहाहिं सुमिणजागरियं पडिजागरमाणी विहरइ१२ तए णं सेणिए राया पच्चूसकालसमयंसि कोडुंबियपुरिसे सदावेइ त्ता एवं वदासी खिप्पामेव भो देवाणुप्पिया! बाहिरियं उवट्ठाणसालं अज सविसेसं परमरम्मं गंधोदगसित्तसुइयसंमजिओवलितं | ॥ श्रीजाताधर्मकथाङ्गम् ॥ पू. सागरजी म. संशोधित For Private And Personal
SR No.021008
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Prakashan
Publication Year2005
Total Pages279
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy