________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
| रमणिज्जे ण्हाणमंडवसि णाणामणिरयणभत्तिचिंत्तंसि ण्हाणपीढंसि सुहनिसन्ने सुहोदगेहिं पुप्फोदएहिं गंधोदएहिं सुद्धोद एहि य पुणो पुणो कल्लाणगपवरमज्जणविहीए मज्जिए तत्थ कोउयसएहिं बहुविहेहिं कल्लाणगपवरमजणावसाणे पम्हलसुकुमालगंधकासाईयलूहियंगे अहतसुमहग्घदूसरयणसुसंवुए सरससुर भिगोसीसचंदणाणुवित्तगत्ते सुइमालावत्रगविलेवणे आविद्धमणिसुवन्ने कप्पियहारद्धहार तिसरयपालंबलंबमाणक डिसुत्तसुकयसोहे पिणद्धगेवेज्जे अंगुलेज्जगललियंगललियकयाभरणे णाणामणिक डगतुडियथंभियभुए | अहियरुवसस्सिरीए कुंडलुज्जोइयाणणे मउडदित्तसिरए हारोत्थयसुकतरइयवच्छे पालंबलंबमाणसुकयपडउत्तरिज्जे मुद्दियापिंगलंगुलीए णाणामणिकणगरयणविमलमहरिहनिउणोवियमिसिमिसंतविरइयसु सिलिट्ठ विसिठ्ठलट्ठसंठियपसत्य आविद्धवीरवलए, किं बहुणा ?, कप्परुक्खए चेव सुअलंकियविभूसिए नरिंदे सकोरिंटमल्लदामेणं छत्तेणं धरिजमाणेणं उभओ चउचामरवालवीइयंगे मंगलजयसद्दकयालोए अणेगगणनायगदंडणायगराईसर तलवरमाडं बियको डुंबियमंतिमहामंतिगणगदोवारियअमच्चचेडपीढमद्दयनगरनिगमसेट्ठिसेणावइसत्थवाहदूयसंधिवाल सद्धिं संपरिवुडे धवलमहामेदनिग्गएविव गहगणदिष्यंतरिक्खतारागणाण मज्झे ससिव्व पियदंसणे नरवई मज्जणघराओ पडिनिक्खमति ता जेणेव बाहिरिया उवद्वाणसाला तेणेव उवागच्छइ ता सीहासणवर गते पुरत्थाभिमुहे | सन्निसन्ने, तते णं से सेणिए राया अप्पणो अदूरसामंते उत्तरपुरच्छिमे दिसिभागे अट्ठ भद्दासणाई सेयवत्थपच्युत्थुयातिं सिद्धत्थ (प्र० क्य) मंगलोवयारकत (प्र०नय ) संतिकम्माई रयावेइ ता णाणामणिरयमंडियं अहियपेच्छणिज्जरुवं महग्घवरपट्टणुग्गयं
॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
www.kobatirth.org
For Private And Personal