________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
|एतमटुं नो सदहति० असदहमाणे० अभिंतहाणिजे पुरिसे सहावेति त्ता एवं वदासी गच्छह णं तुब्भे देवाणुप्पिया! अंतरावणाओ नवघडए पडए व गेण्हह जाव उदगरसंहारणिज्जेहिं दव्वेहिं संभारेह तेऽवि तहेव संभारेति त्ता जितसत्तुस्स उवणेति, तते णं जितसत्तू राया तं उदगरयणं करयलंसि आसाएति आसातणिजं जाव सव्विंदियगायपल्हायणिज जाणित्ता सुबुद्धिं अमच्चं सहावेति त्ता एवं व०-सुबुद्धी! एए णं तुमे संता तच्चा जाव सब्भूया भावा कतो उवलद्धा?, तते णं सुबुद्धी जितसतुं एवं वदासी एए णं सामी! मए संता जाव भावा जिणवयणातो उवलद्धा, तते णं जितसत्तू सुबुद्धिं एवं व०-तं इच्छामिणं देवाणु०! तव अंतिए जिणवयणं निसामेत्तए, तते णं सबद्धी जितसत्तस्स विचितं केवलिपन्नतं चाउज्जामंघम परिकहेइ,तमा इक्खति जहा जीवा बज्झंति जावपंच अणव्वयाति, तते णं जितसत्तू सुबुद्धिस्स अंतिए धम्मं सोच्या णिसम्म हट्ट० सुबुद्धिं अभच्चं एवं व० सहहामिणं देवाणुप्पिया! निग्गंथं पावयणंजाव से जहेयं तुब्भे व्यह, तं इच्छामि णं तव अंतिए पंचाणुव्वइयं सत्तसिक्खावइयं जाव उवसंपजित्ताणं विहरित्तए, अहासुहं देवा० मा पडिबंधं०, तए णं से जियसत्तू सुबुद्धिस्स अमच्चस्स अंतिए पंचाणुव्वइयं जाव दुवालसविहं सावयधम्म पडिवज्जइ, तते णं जितसत्तू समणोवासए जाए अभिगयजीवाजीवे जाव पडिलाभेमाणे विहरति। तेणं कालेणं० थेरागमणं जियसत्तू राया, सुबुद्धी धम्म सोच्चा जं णवंर जयिसत्तूं आपुच्छामि जाव पव्व्यामि, अहासुहं देवा०, तते णं सुबुद्धी जेणेव जितसत्तू तेणेव उवा०त्ता एवं व० एवं खलु सामी! मए थेराणं अंतिए धमे निसन्ते सेऽविय धम्मे० इच्छियपडिच्छिए, तए णं अहं सामी! संसारभविम्गे भीए जाव इच्छामि णं तुब्भेहिं || ॥ श्रीज्ञाताधर्मकथाङ्गम् ।
| पू. सागरजी म. संशोधित
For Private And Personal