________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsuri Gyanmandir
|| अब्भणुनाए २० जाव पव्वइत्तए, तते णं जितसत्तू सुबुद्धिं एवं व०-अच्छासु (प्र०९) ताव देवाणु०! कविवयातिं वासाई उरालाति||
जाव भुंजमाण ततो पच्छ। एगयओ थेराणं अंतिए मुंडे भवित्ता जाव पव्वइस्साभो, तते णं सुबुद्धी जितसत्तुस्स एयभट्ठ पडिसुणेति, तते णं तस्स जितसत्तुस्स रण्णो सुबुद्धिणा सद्धिं विपुलाई माणुस्स० पच्चणब्भवमाणस्स दुवालस वासाई वीतिवंताई, तेणं काले० थेरागमणं तते णं जितसत्तू धम्म सोच्चा एवं जं नवरं देवा०! - सुबुद्धिं अभच्चं आमंतेभि जेट्टपुत्तं रजे ठवेमि, तए णं तुब्जाव पव्वयामि, अहासुहं०, तते णं जितसत्तू जेणेव सए गिहे तेणेव उवा०त्ता सुबुद्धिं सहावेति त्ता एवं वायासी एवं खलु भए थेराणं जाव पव्वयामि, तुणं किं करेसि?, तते णं सुबुद्धी जितसत्तुं एवं व०- जाव के अन्ने आहरे वा जाव पव्वयामि, तं जतिणं देवा० जाव पव्वयह गच्छह णं देवाणु०! जेट्ठपुतं कुडुंबे ठावेहि त्ता सीय दुरुहिताणं ममं अंतिए सीया जाव पाउब्भवेति, तते णं सुबुद्धी सीया जाव पाउन्भवइ, तते णं जितसत्तू कोडुंबियपुरिसे सहावेति त्ता एवं व०-गच्छह णं तुब्भे देवा०! अदीणसत्तस्स कुमारस्स रायाभिसेयं उवट्ठवेह जाव अभिसिंचंति जाव पव्वतिए, तते णं जितसत्तू एक्कारस अंगाई अहिज्जति बहूणि वासाणि परियाओ मासियाए सिद्धे, तते णं सुबुद्धी एकारस अंगाई अ० बहूणि वासाणि जाव सिद्धे| एवं खलु जंबू! समणेणं भगवया महावीरेणं० बारसमस्स० अयमढे पण्णत्तेत्तिबेमि । ९९। इति अदयझयणं १२॥
____ जति णं भंते! समणेj० बारसमस्स० अयमद्वे पण्णत्ते तेरसमस णं भंते! नाय० के० अढे पन्नत्ते?, एq खलु जंबू! तेणं || ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal