________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsur Gyanmandir
उदगरयणं गिण्हाति त्ता जियसत्तुस्स रपणो भोयणवेलाए उवट्ठवेति, तते णं से जितसत्तू राया तं विपुलं असणं आसाएमाणे जाव विहरह, जिमियभुत्तुत्तरायएवियणंजाव परमसुइभूए तंसि उदगरयणे जायविम्हए ते बहवे राईसर जाव एवं व० अहोणं देवाणु०! इमे उदागरयणे अच्छे जाव सव्विंदियगायपल्हायणिज्जे, तते णं बहवे राईसर जाव एवं व० तहेवणं सामी! जाणं जुब्भे वदह जाव एवं चेव पल्हायाणिज्जे, तते णं जितसत्तू राया पाणियधरियं सहावेति त्ता एवं व०-एस णं तुब्भे देवा०! उगस्यणे कओ आसादिते? तणे णं से पाणियधरिए जितसतुं एवं वदासी एस णं सामी! भए उदगरयणे सुबुद्धिस्स अंतियाओ आसादिते, तते णं जितसत्तू सुबुद्धिं अम!! सद्दावेति त्ता एवं व० -अहो सुबुद्धि ! केणं कारणेणं अहं तव अणिढे० जेणं तुभं मम कल्लालल्लिं भोयणवेलाए इभं उदगरयणं न उवट्ठवेसि?, तए णं (प्र० तं एस णं) तुमे देवा०! उदगरयणे कओ उक्लद्धे? तते णं सुबुद्धी जितसत्तुं एवं व०-एस णं सामी! से फरिहोदए, तते णं से जितसत्तू सुबुद्धिं एवं व० -केणं कारणेणं सुबुद्धी! एस से फरिहोदए?, तते णं सुबुद्धी जितसत्तुं एवं व० -एवं खलु सामी! तुम्हे त्या मम एवमातिक्खमाणस्स० एतमटुं नो सहहह तते णं मम इमेयारुवे अब्भत्थिते. अहोणं जितसत्तू संतेजाव भावे नो सदहति नो पत्तियति नोरोएति तं सेयं खलु ममं जियसत्तुस्स रनो संताणं सब्भूताणं जिणपन्नाताणं भावाणं अभिगमणट्टयाए एतमटुं उवाइणावेत्तए, एवं संपेहेमि त्वा तं चेव जाव पाणियपरियं सहावेमि त्ता एवं वदामि तुझं णं देवाणुं०! उदगरतणं जितसत्तुस्स रन्नो भोयणेवेलाए उवणेहि, तं एएणं कारणेणं साभी! एस से फरिहोदए, तते णं जितसत्तू राया सुबुद्धिस्स अमच्चस्स एवभातिक्खमाणस्स० ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal