SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir तेणेव उवा० बहूहिं अणुलोमेहि य पडिलोमेहि य खरमहरसिंगारेहिं कलुणेहि य उवसग्गेहिय जाहे नो संचाएइ चालित्तए वा खोभि० विष्य ताहे संता तंता परितंता निविण्णा समाणा जामेव दिसिं पाउ० तामेव दिसिं पडिगया, तते णं से सेलए जक्खे जिणपालिएणं सद्धिं लवणसमुहं मझमझेणं वीतीवयति त्ता जेणेव चंपानगरी तेणेव उवागच्छति त्ता चंपाए नयरीए अगुजाणंसि जिणपालियं पट्ठातो ओयारेति त्ता एवं व०-एसणं देवा० ! चंपानयरी दीसतित्तिकटु जिणपालियं आपुच्छति त्ता जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगए ।१३। तते णं जिणपालिए चंपं अणुपविसति त्ता जेणेव सए गिहे जेणेव अम्मापियरो तेणेव उवागच्छइ त्ता अम्मापिऊणं रोयमाणे जाव विलवमाणे जिणरक्खियवावत्तिं निवेदति, तते णं जिणपालिए अभ्मापियरो मित्तणातिजावपरियणेणं सद्धिं रोयमाणातिं बहूहं लोइयाई मयकिच्चाई करेंति त्ता कालेणं विगतसोया जाया, तते णं जिणपालियं अनया कयाई सुहासणवरगतं अम्मापियरो एवं वदासी कहण्णं पुत्ता! जिणरक्खिए कालगए ?, तते णं से जिणपालिए अम्मापिऊणं लवणसमुद्दोत्तारं च कालियवायसमुत्थाणं पोतवहणविवत्तिं च फलहखंडआसातणंच रयणदीवदेव्यागिहं च भोगविभूइंच रयणदीवदेव्याअप्पाहणंचसूलाइयपुरिसदरिसणं चसेलगजक्खआरुहणंचरयणदीवदेवयाउवसग्गंच जिणरक्खियविवत्तिं चलवणसमुद्दउत्तरणंच चंपागमणंच सेलगजक्खआपुच्छणं च जहाभूयमवितहमसंदिद्धं परिकहेति, त्ते णं जिणपालिए जाव अप्पसोगे जाव विपुलातिं भोगभोगाई भुंजमाणे विहरति १९४॥ तेणं कालेणं० समणे समोसढे, धम्म सोच्चा पव्वतिए एक्कारसंगवी मासिएणं सोहम्मे कप्पे दो सागरोवमे, महाविदेह सिझिहिति । ॥श्रीजाताधर्मकथाङ्गम् ॥ पू. सागरजी म. संशोधित For Private And Personal
SR No.021008
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Prakashan
Publication Year2005
Total Pages279
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy