________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsun Gyanmandir
|पावहियया ॥२९॥ तते णं से जिणक्खिा चलमणे तेणेव भूसणरवेणं कण्णसुहमणोहरेणं तेहि य सप्पणयसरलमहरभणिएहि संजायबिउणराए रयणदीवस्स देवयाए तीसे सुंदरथणजहणवयणकरचरणनयणलावत्ररूवजोव्वरूवजोव्वणसिरिं च दिव्वं सरभसउवगहियाई जाति विब्बोयविलसियाणि य विहसियसकडक्खदिद्विनिस्ससियम लि( णि पा० )यउवललियठियगमणपणयखिजियपासादीयाणियसरमाणे रागभोहियमई अवसे कम्मवसगए( वेगनडिए पा०) अवयक्खति मागतो सविलियं, तते णं जिणरक्खियं समुप्पत्रकलुणभावं मच्चुगलथल्लणोल्लियमई अवयक्वंतंतहेवजक्खेय सेलए जाणिऊणसणियं २ उविहति नियगपिट्ठाहिं विग्यसत्थं (प्र० सङ्खु, सह पा०), तते णं सा रयणदीवदेवया निस्संसा कलुणं जिणरक्खियं सकलुसा सेलगपिट्ठाहिं उवयंत दास ! मओ सित्ति चंपमाणी अप्पत्तं सागरसलिलं गेण्हिय बाहाहिं आरसंतं उड्डे उव्विहति अंबरतले ओवयमाणं च मंडलग्गेणं पडिच्छित्ता नीलुप्पलगवलअयसिप्पगासेण असिवरेणं खंडाखंडिं करेति त्ता तत्थ विलवमाणं तस्स य सरसवहियस्स घेत्तूण अंगभंगातिं सरुहिराई उक्खित्तबलिं चउहिसिं सा पंजली पहिट्टा १९११ एवामेव समाउसो ! जो अम्हं निग्गंथाण वा० अंतिए पव्वतिए समाणे पुणरवि माणुस्सए कामभोगे आसायति पत्थ्यति पीहेति अभिलसति सेणं इहभवे चेव बहूणं समणाणं० जावसंसारं अणुपरियट्टिस्सति, जहा। वा से जिणरक्खिए-'छलओ अवयखंतो निराक्यक्खो गओ अविग्घेणं तम्हा पवयणसारे निरावयखेण भवियव्वं ॥३०॥ भोगे अवयक्खंता पडंति संसारसायरे धोरे भोगेहिं निरवयक्खा तरंति संसारकंतारं ॥३१॥९२॥ तते णंसारयणद्दीवदेवया जेणेव जिणपालिए श्रीनशताधर्मकथाङ्गम् ॥
[पू. सागरजी म. संशोधित
For Private And Personal