________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsun Gyanmandir
य बालवयंसया रायाणो होत्था सहजायया जाव पव्वतिता, तए णं अहं देवाणुप्पिया ! इमेणं कारणेणं इत्थीनामगोयं कम्मं निव्वत्तेमि जति णं तुब्भं चोत्थं उवसंपज्जित्ताणं विहरहत्ते णं अहं छटुं उवसंपज्जित्ताणं विहरामि सेसं तहेव सव्वं, तते णं तुब्भे देवाणुप्पिया !! कालमासे कालं किच्चा जयंते विभाणे उवण्णा तत्थ्णं तुब्देसूणातिं बत्तीसातिं सागरोवमाइंद्विती,ततेणं तुब्भे ताओ देवलोयाओ अणंतरं चयं चइत्ता इहेव जंबुद्दीवे दीवे जाव साइं २ रजातिं उवसंपजित्ताणं विहरह, तते णं अहं देवाणु० ! ताओ देवलोयाओ आउक्खएणं जाव दारियत्ताए पच्चायाया, किं थतयं पहुटुं जं थतया भो जयंत पवरंमि । वुत्था समयनिबद्धं देवा ! तं संभरह जाति ॥९॥ तते णं तेसिं जियसत्तुपाभोक्खाणं छण्हं रायाणं मल्लीए विदेहराय० अंतिए एतमटुं सोच्चा णिसम्म सुभेणं परिणामेणं पसत्थेणं अज्झवसाणेणंलेसाहिं विसुज्झमाणीहिं त्यावरणिज्जाणं० ईहावूह० जाव सण्णिजाइस्सरणे समुप्पन्ने, एयमटुं सम्म अभिसमागच्छंति, तए णं मल्ली अहा जितसत्तुपामोक्खे छप्पि रायाणो समुप्पण्णजाइसरणे जाणित्ता गब्भधराणं दाराई विहाडावेति, ते णं ते जितसत्तुपाभोक्खा जेणेव मल्ली अरहा तेणेव उवागच्छंति २ तते णं महब्बलपामोक्खा सत्तविय बालवयंसा एगयओ अभिसमन्नागया यावि होत्था, तते णं मल्लीणं अरहा जितसत्तूपाभोक्खे छप्पिय रायाणो एवं व०-एवं खलु अहं देवा०! संसारभयउव्विग्गो जाव पव्व्यामि तं तुब्भेणं किं करेह किं च ववसह जाव किं भेय सामत्थे? जियसत्तू० मल्लिं अरहं एवं व्यासी जति णं तुभे देवा०! संसार जाव पव्वयह अहं गं देवा०! के अण्णे आलंबणे वा आहारे वा पडिबंधे वा जह चेवणं देवा! तुब्भे अम्हे इओ तच्चे भवग्गहणे | ॥ श्रीजाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal