SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चिट्ठति, तते गं से कुंभए मिहिलं रायहाणिं रुद्धं जाणित्ता अब्भंतरियाए उवद्वाणसालाए सीहासणवरगए तेसिं जितसत्तुपायोक्खाणं छण्हं रातीणं छिद्दाणि य विवराणि य मम्माणि य अलभमाणे बहूहिं आएहि य उवाएहि य उप्पत्तियाहि य ४ बुद्धीहिं परिणामेमाणे २ किंचि आयं वा उवायं वा अलभमाणे ओहतमणसंकष्पे जाव झियायति, इमं च णं मल्ली वि० ण्हाया जाव बहूहिं खुजाहिं परिवुडा | जेणेव कुंभए तेणेव उ० त्ता कुंभगस्स पायग्गहणं करेति, तते णं कुंभए मल्लिं विदेह० णो आढाति नो परियाणाइ तुसिणीए संचिट्ठति, तते णं मल्ली वि० कुंभगं एवं व्यासी तुम्भे णं ताओ! अण्णदा ममं एजमाणं जाव, निवेसेह० किण्णं तुम्भे अज्ज ओहत० झियायह?, तते णं कुंभए मल्लिं वि० एवं व० एवं खलु पुत्ता! तव कज्जे जितसत्तुपामुक्खेहिं छहिं रातीहिं दूया संपेसिया, ते णं मए असक्कारिया जाव निच्छूढा, तते णं ते जितसत्तुपामुक्खा तेसिं दूयाणं अंतिए एयम सोच्या परिकुविया समाणा मिहिलं रायहाणिं निस्संचारं जाव चिट्ठति, तते णं अहं पुत्ता तेसिं जितसत्तुपायोक्खाणं छण्हं राईणं० अंतराणि अलभमाणे जाव झियामि, तते णं सा मल्ली वि० कुंभयं रायं एवं वयासी मा णं तुब्भे ताओ! ओहयमणसंकप्पा जाय झियायह, तुम्मे णं ताओ! तेसिं जियसत्तुपामोक्खाणं छण्हं राईणं पत्तेयं | २ रहसियं २ दुयसंपेसं करेह, एगमेगं एवं वदह तव देमि मल्लिं विदेहवर रायकण्णंतिकट्टु संझाकालसमयंसि पविरलमणूसंसि निसंतंसि पडिनिसंतंसि पत्तेयं २ मिहिलं रायहाणिं अणुष्पवेसेह त्ता गम्भघरएस अणुष्पवेसेह मिहिलाए रायहाणीए दुवाराई पिधेहत्तारोह सज्जे चिट्ठह, तते णं कुंभए एवं० ते चेव जाव पवेसेति रोहसज्जे चिट्ठति, तते णं ते जियसत्तुपामोक्खा छप्पिय रायाणो कल्लं पाउम्भूया जाव ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥ १३२ पू. सागरजी म. संशोधि For Private And Personal
SR No.021008
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Prakashan
Publication Year2005
Total Pages279
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy