________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsun Gyanmandir
सव्वालंकारविभूसियं करेंति त्ता पिउणोपायं वंदिउँ उवणेति,तते णंसुबाहुदारिया जेणेवरुप्पीराया तेणेव उवागच्छति त्तापायग्रहणं करेति, तते से रुप्पी राया सुबाहुंदारियं अंके निवेसेति त्तासुबाहुए दारियाए रूवेणय जो० बाव० जाव विम्हिए वरिसधरं सहावेति त्ता एवं क्यासी तुमण्ण देवाणुप्पिया ! मम दोच्चेणं बहूणि गामागरनगरगिहाणि अणुपविससि, तं अस्थि याई तं कस्सइ स्त्रो ईसरस्स वा कहिंचि एयारिसए मजणए दिट्ठपुव्वे जारिसए णंइभीसे सुबाहुदारियाए मजणए?, तते णं से वरिसधरे रुपिंकरयल एवं ०खलु सामी ! अहं अन्नया तुब्भेणं दोच्चेणं मिहिलं गए तत्थ णं मए कुंभगस्स रनो धूयाए पभावतीए देवीए अत्त्याए मल्लीए विदेहरायवरकनगाए मजणए दिढे, तस्स णं मजणगस्स इमे सुबाहुए दारियाए मज्जणए सयसहस्सइमंपि कलं न अग्धेति, तए णं से रुप्पी राया वरिसधस्स अंतिए एयमढे सोच्चा णिसम्म सेसं तहेव मजणगजणितहासे दूतं सदावेति त्ता एवं क्यासी० जेणेव मिहिला नयरी तेणेव पहारित्थ गमणाए।७७ तेणं कालेणं कासी नाम जणवए होत्था, तत्थ णं वाणारसीनाम नगरी होत्था, तत्थ णं संखे नामं कासीराया होत्था, तते णं तीसे मल्लीए विदेहरायवरकन्नाए अन्नया कयाई तस्स दिव्वस्स कुंडलजुयलस्स संधी विसंघडिए यावि होत्था, तते णं से कुंभए राया सुवनगारेसेणिं सद्दावेति त्ता एवं वदासी तुब्भे णं देवाणुप्पिया ! इमस्स दिव्वस्स कुंडलजुयलस्स संधि संघाडेह, तए णं सा सुवनगारसेणी एतमटुं तहत्ति पडिसुणेति त्ता तं दिव्वं कुंडलजुयलं गेण्हति त्ता जेणेव सुवनगारभिसियाओ तेणेव उवागच्छति त्ता सुवनगारभिसियासु णिवेसेति त्ता बहूहिं आएहि य जाव परिणामेमाणा इच्छति तस्स दिवस्म कुंडलजुयलस्स संधि ॥श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal