________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shn Kailashsagarsun Gyanmandir
| तारिसिया देवकत्रावाबावजारिसिया णं मल्ली विदेह, तते णं से चंदच्छाए ते अरहन्नगपाभोक्खे सक्कारेति सम्भाणेति त्ता पडिविसजेति,|| तते णं से चंदच्छाए वाणियगजणियहासे दूतं सदावेति जाव जइविय णं सा सयं रजसुंका, तते णं से दूते हटे जाव पहारेत्थ गमणाए ॥७६ वेणं कालेणं कुणाला नाम जणवए होत्था, तत्थ् णं सावत्थी नाम नगरी होत्था, तत्थ् णं रुप्पी कुणालाहिवई नाम राया होत्था तस्स रुप्पिस्स धूया धारिणीए देवीए अत्तया सुबाहनामंदारिया होत्था, सुकुमाला० रूवेण य जोव्वणेणं लावण्णेण य उकिट्ठा उकिट्ठसरीरा जाया यावि होत्या, तीसे णं सुबाहुए दारियाए अन्नदा चाउम्भासियमजणए जाए यावि होत्था, तते णं से रुप्पी कुणालाहिवई सुबाहुए दारियाए चाउम्मासियमजणयं उवट्ठियं जाणति त्ताकोडुंबियपुरिसेसद्दावेति त्ता एवं व्यासी एवं खलु देवाणुप्पिया! सुबाहुए दारियाए कल्लं चाउम्मासियमजणए भविस्सति तं कल्लं तुब्भेणं रायमग्गभोगाढंसि चउकंसि जलथलयदसद्धवन्नमल्लं साहरह जाव सिरिदामगंडं ओलइन्ति, तते णं से रुप्पी कुणालाहिवती सुवनगारसेणिं सहावेति त्ता एवं क्यासी खियामेव भो देवाणुप्पिया ! रायमग्गभोगाढंसी पुष्पमंडवंसिणाणाविहपंचवन्नेहिं तंदुलेहिं णगरं आलिहह तस्स बहुमझदेसभाए पट्टयं रएहत्ता जाव पच्चप्पिणंति, तते णं से रुप्पी कुणालाहिवई हथिखंधवगए चाउरंगिणीए सेणाए महया भड० अंतेउरपरियालसंपरिबुडे सुबाहुं दारियं पुरतो कट्ट जेणेव रायमागे जेणेव पुष्फमण्डवे तेणेव उवागच्छति त्ता हत्थिखंधातो पच्चोरुहति त्ता पुष्फमंडवं अणुपविसति त्ता सीहासणवरगए पुरत्याभिमुहे सन्निसन्ने, तते णं ताओ अंतेउरियाओ सुबाहुं दारियं पट्टयंसि दुरुहेति त्ता सेयपीतएहिं कलसेहिं पहाणेति त्ता ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal