________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अब्भणुन्नाया समाणी नागजन्नयं गमित्तए, तुब्भेऽवि णं सामी ! मम नागजत्रयंसि समोसरह, तते णं पडिबुद्धि परमावतीए देवीए एयमट्ठ पडिसुणेति, तते णं परमावती पडिबुद्धिणा रना अब्भणुनाया हट्ट० कोडुंबिय० सद्दावेति ता एवं वदासी एवं खलु देवाणुप्पिया! मम कल्लं नागजण्णए भविस्सति तं तुम्भे मालागारे सद्दावेह त्ता एवं वदह एवं खलु पउमावईए देवीए कल्लं नागजन्नए भविस्सइ तं तुब्भे णं देवाणुम्पिया ! जलथलय० दसद्धवत्रं मल्लं णागघरयंसि साहरह एगं च णं महं सिरिदामगंडं उवणेह, तते णं जलथलय० दसद्धवन्त्रेणं मल्लेणं णाणाविहभत्तिसुविरइयं हंसमियमउरकोंचसारसचक्रवायमयणसालकोइलकुलोववेयं ईहामियजावभत्तिचित्तं महग्धं महरिहं विपुलं पुप्फमंडवं विरएह, तस्स णं बहुमज्झदेसभाए एवं महं सिरिदामगंडं जाव गंधदधुणिं मुयंतं उल्लोयंसि ओलंबेहता परमावती | देविं पडिवालेमाणा २ चिट्ठह, तते णं ते कोडुंबिया जाव चिट्ठति, तते णं सा परमावती देवी कल्लं० कोडुंबिए एवं वदासी खिप्पामेव भो देवाणुप्पिया ! सागेयं नगरं सब्भितर बाहिरियं आसित्तसम्मज्जितोवलित्तं जाव पच्चष्पिणंति, तते णं सा परमावती दोच्चपि कोडुंबिय० खिम्पामेव लहुकरणजुत्तं जाव जुत्तामेव उवटुवेह, तते णं ते तहेव उवद्ववेंति, तते णं सा पउमावती अंतो अंतेउरंसि व्हाया जाव धम्मियं जाणं दुरुढा, तए णं सा पउमावई नियगपरिवालसंपरिवुडा सागेयं नगरं मज्झमज्झेणं णिज्जाति ता जेणेव पुक्खरणी तेणेव उवागच्छति त्ता पुक्खरणिं ओगाहइ त्ता जलमज्जणं जाव परमसूड़ भूया उल्लपडसाडया जातिं तत्थ उप्पलातिं जाव गेण्हति त्ता जेणेव नागघरए तेणेव पहारेत्थ गमणाए, तते णं पउमावतीए दासचेडीओ बहूओ० पुण्फपडलगहत्थगयाओ धूवकडुच्छु गहत्थगयाओ पिट्ठतो समणुगच्छंति,
॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
११२
For Private And Personal