SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Arachana Kendra www.kobatirth.org Acharya Shn Kailashsagarsun Gyanmandir विदेहरायवरकन्ना उम्मुक्कबालभावा जाव रूवेण जोव्वणेणय लावन्नेणय अतीव २ किट्ठा उचिट्ठसरीराजाया यावि होत्था, तते || सा मल्ली देसूणवाससयजाया ते छप्पि रायाणो विपुलेण ओहिणा आभोएमाणी २ विहरति, तं०-पडिबुद्धिं जाव जियसत्तुं पंचालाहिवई, तते सा मल्ली कोडुबि० तुब्ण देवा० असोगवणियाए एगं महं मोहणधरं करेह अणेगखंभसयसत्रिविद्वं, तस्सणं मोहणघरस्स बहुम-झदेसभाए छ गब्भधरए करेह, तसिं णं गब्भधगाणं बहुमझदेसभाए जालघरयं करेह, तस्स णं जालघरयस्स बहुमझदेसभाए || मणिपेढियं करेह जावपच्चप्पिणंति, ततेणं मल्ली मणिपेढियाए उवरि अप्पणो सरिसियंसरित्तयंसरिव्वयं सरिसलावनजोव्वणगुणोववेयं कणगमई मत्थयच्छिड्डं पउनुपलपिहाणं पडि कारेति त्ता जं विपुलं असणं ४ आहारेति ततो मणुनाओ असण ४ कल्लाकल्लिं एगमेगं पिंडं गहाय तीसे कणगामतीए मत्थ्यछिड्डाए जाव पडिमाए मत्थ्यंसि पक्खिवभाणी २ विहरति, तते णं तीसे कणगमतीए जाव मत्थयछिड्डाए पडिमाए एगभेगसि पिंडे पक्खिष्यमाणे २ ततो गंधे पाउब्भवति, से जहानामए अहिमडेत्ति वा जाव एत्तो अणितराए अमणामतराए १७३। तेणं कालेणं० कोसला नाम जणवए, तत्थ णं सागेए नाम नयरे तस्स णं उत्तरपुरच्छिमे दिसीभाए, एत्थ णं महं |एगे पागधरए होत्था दिव्वे सच्चे सच्चोवाए संनिहियपाडिहेरे, तत्थ णं नगरे पडिबुद्धिनाम इक्खागुराया परिवसति पउमावती देवी सुबुद्धी अभच्चे सामदंड०, तते णं पउमावतीए देवीए अन्नया कयाई नागजन्नए यावि होत्था, तते णं सा पाउमावती नागजनमुवट्टियं जाणित्ता जेणेव पडिबुद्धि० करयल०एवं वदासी एवं खलु साभी! मम कल्लं नागजन्नए याविभविस्सति तं इच्छामिणंसामी! तुब्भेहि ॥श्रीज्ञानाथर्मकथाङ्गम् ॥ पू. सागरजी म. संशोधित For Private And Personal
SR No.021008
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Prakashan
Publication Year2005
Total Pages279
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy