________________
Shri Mahavir Jain Aradhana Kendra
www.kobatire.ora
Acharya Sh Kailashsagarsuri Gyanmar
अत्थुयपच्चत्थुयंसि सयणिज्जसि सन्निसन्नाओ सण्णिवनाओ य विहरंति, एगं च महं सिरीदामगंडं पाडलमल्लियचंपयअसोगपुत्रा-|| गनागरुयगदमणगअणोजयपउरं परमसुहफासदरिसणिज्ज महया गंधद्धणिं मुयंत अग्धायमाणीओ डोहलं विणेंति, तते णं तीसे पभावतीए देवीए इमेवारूवं डोहलं पाउब्भूतं पासित्ता अहासनिहिया वाणमंतरा देवा खिय्यामेव जलथलय० जाव दसद्धवनं मल्लं | कुंभग्गसोयभारग्गसोय कुंभगस्सरनो भवणंसिसाहरंति, एगंचणंमहं सिरिदामगंडं जाव भुयंतं उवणेति, ताणंसा पभावती देवी जलथलय जाव मल्लेणं डोहलं विणेति, तए णंसा पभावतीदेवी पसत्थडोहला जाव विहरइ, तए णं सा पभावतीदेवी नवण्हं मासाणं अद्धट्ठमाण यराइंदियाणं जे से हेमंताणं पढमे मासे दोच्चे पक्खे भग्गसिरसुद्धे तस्सणं० एकारसीए पुव्वरत्तावरत्त० अस्सिणीनक्खत्तेणं उच्चट्ठाण जावपमुइयपक्कीलिएसु जणवएसु आरोयाऽऽरोयं एकूणवीसतिमं तित्थयरं पयाय॥ ७१। तेणं कालेणं० अहोलोगवत्थव्वाओ अट्ठ दिसाकुमारीओमयहरियाओ जहा जंबुद्दीवपन्नत्तीए जमणं सव्वं नवरं मिहिलाए कुंभयस्सपथावतीए अभिलावो संजोएयव्वो जाव नंदीसरवरे दीवे महिमा, त्या णं कुंभए राया बहूहिं भवणवति तित्थ्यर० जाव कम्मं जाव नामकरणं, जम्हा णं अम्हे इमीए दारियाए माउए मल्लसयणिज्जसि डोहले चिणीते तं होउ णं णामेणं मल्ली, जहा महाबले जाव परिवड्ढिया-सा वद्धती भगवती दियलोयचुत्ता अणोवभसिरीया दासीदासपरिवुडा परिकिना पीढमद्देहिं ॥७॥असियसिरया सुनयणा बिंबोटी धवलदंतपंतीया ( सेढीया पा०) वरकमलगभगोरी (वन्ना, कोमलंगी पा०) फुल्लुप्पलगंधनीसासा (पउमुप्पलगंधनीसासा पा०) ॥८॥७२॥ तए णं सा मल्ली || ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित |
For Private And Personal