________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailashsagarsun Gyanmandir
चुलसीतिं पुव्वसयसहस्सातिं सव्वाउयं पालइत्ता जयंते विमाणे देवत्ताए उववना ७० तत्थ्णं अत्थेगतियाणं देवाणं बत्तीसं सागरोवमाई ठिती, तत्थ णं महब्बलवजाणं छण्हं देवाणं देसूणाई बत्तीसं सागरोवमाइं ठिती, महब्बलस्स देवस्स पडिपुनाई बत्तीसं सागरोवमाई ठिती, तते णं ते महब्बलवज्जा छप्पिय० देवाताओ देवलोगाओ आउक्खएणं ठिइक्खएणं भवक्खएणं अणंतरं चयं चइत्ता इहेव जंबुद्दीवे दीवे भारहे वासे विसुद्धपितिमातिवंसेसु रायकुलेसु पत्तेयं २ कुमारत्ताए पच्चायाया, तं०-पडिबुद्धी इक्खागराया चंदच्छाए अंगेराया संखे कासिराया रुप्पी कुणालाहिवती अदीणसत्तू कुरुराया जितसत्तू पंचालाहिवई, तते णं से महब्बले देवे तीहिं णाणेहि समग्गे उच्चट्ठाणहि(प्र०)एसु गहेसु सोमासु दियासु वितिमिरासु विसुद्धासु जइतेसुसउणेसु पयाहिणाणुकूलंसि भूमिसप्पिंसि मारुतंसि पवायंसि निष्फन्सस्सभेइणीयंसि कालंसि पमुइयपक्कीलिएसु जणवएसु अद्धरत्तकालसमयंसि अस्सिणीणक्खत्तेणं जोगमुवागएणं जे से हेमंताणं चउत्थे मासे अट्ठभे पक्खे फग्गुणसुद्धे तस्स णं फग्गुणसुद्धस्स (गिम्हाणं पढमे मासे दोच्चे पक्खे चेत्तसुद्धे तस्स गं चित्तसुद्धस्स पा०) चउत्थिपक्खेणं जयंताओ विमााओ बत्तीसंसागरोवमद्वितीयाओ अणंतरं चयं चइत्ता इहेव जंबुद्दीवे दीवे भारहे वासे मिहिलाए रायहाणीए कुंभगस्स स्त्रो पभावतीए देवीए कुच्छिसि आहारवकंतीए सरीरवकंतीए भववक्कंतीए गब्भत्ताए वक्रते, तं स्यणिंचणं चोइस महासुमिणा वत्रओ, भत्तारकहणं सुमिणपाढगपुच्छा जाव विहरति, तते णं तीसे पभावतीए देवीए तिण्हं मासाणं बहुपडिपुत्राणं इमेयारुवे डोहले पाउन्भूते धनाओ णं ताओ अम्मयाओ जाओ णं जलथलयभासुरप्पभूएणं दसद्धवनेणं मल्लेणं ॥श्रीमाताधर्मकथाङ्गम् ॥
| पू. सागरजी म. संशोधित
For Private And Personal