________________
Acharya Shri Kailaghsagarsuri Gyapr
Shri Mahavir Jain Aradhana I
| सोलसमं करेंति ता अट्ठारसमं करेंति त्ता चोदसमं करेंति ता सोलसमं करेंति ता दुवालसमं करेंति त्ता चाउद्दसमं करेतिं दसमं करेंति ता
दुवालसमं करेंति त्ता अट्ठमं करेंति त्ता दसमं करेंति ता छट्ट करेंति त्ता अट्टमं करेंति त्ता चउत्थं करेंति ता छट्टु करेंति चउ०क० सव्वत्थ सव्वत्थ सव्वकामगुणिएणं पारेंति, एवं खलु एसा खुड्डागसीह निक्कीलियस्स तवोकम्मस्स पढमा परिवाडी छहिं मासेहिं सत्तहि य अहोर तेहिं अहासुत्ता जाव आराहिया भ्वइ, तयाणंतरं दोच्चाए परिवाडीए चउत्थं करेंति नवरं विगइवजं पारेंति, एवं तच्चावि परिवाडी नवरं पारणए अलेवाडं पारेंति, एवं चउत्थावि परिवाडी नवरं पारणए आयंबिलेण पारेंति, तए णं ते महब्बलपामोक्खा सत्त अणगारा खुड्डागं सीहनिक्कीलियं तवोकम्मं दोहिं संवच्छरे हिं अट्ठावीसाए य अहोरतेहिं अहासुतं जाव आणाए आराहेत्ता जेणेव थेरे भगवंते तेणेव उवागच्छंति ना थेरे भगवंते वंदति नर्मसंति ता एवं वयासी इच्छामो णं भंते! महालयं सोहनिक्कीलियं तहेव जहा खुड्डागं नवरं चोत्तीसइमाओ नियत्तए एगाए परिवाडीए कालो एगेणं संवच्छरणं छहिं मासेहिं अट्ठारसहि य अहोर तेहिं समप्पेति, सव्वंपि सीहनिक्कीलियं छहिं वासेहिं दोहि य मासेहिं बारसहि य अहोरतेहिं समप्पेति, तए णं ते महब्बलपामोक्खा सत्त अणगारा महालयं सोहनिक्कीलियं अहासुत्तं जाव आराहेत्ता जेणेव थेरे भगवंते तेणेव उवागच्छंति ता थेरे भगवंते वंदंति नमसंति ता बहूणि चउत्थ जाव विहरंति, तते णं ते महब्बलपामोक्खा सत्त अणगारा तेणं ओरालेणं० सुक्का भुक्खा जहा खंदओ नवरं थेरे आपुच्छित्ता चारुपव्वयं दुरुहंति ता जाव दोमासियाए संलेहणाए सवीसं भत्तस्यं चतुरासीतिं वासस्य सहस्सातिं सामण्णपरियागं पाउणंति
॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
१०८
पू. सागरजी म. संशोधित
For Private And Personal