________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
||भोगसमत्थे, ततेणं महब्बलं अम्मापियरोसरिसियाणं कमलसिरीयामोखाणं पंचण्हं रायवरकन्नासयाणं एगदिवसेणं पाणिंगेण्हावेति, पंच पासायसया पंचसतो दातो जाव विहरति, थेरागमणं इंदकुंभे उजाणे समोसढे परिसा निग्गया, बलोवि निग्गओ धर्म सोच्चा णिसम्म जं नवरं महब्बले कुमारं रज्जे ठावेमि जाव एकारसंगवी बहूणि वासाणि सामण्णपरियायं पाउणित्ता जेणेव चारुपव्वए मासिएणं भत्तेणं सिद्धे, तते णं सा कमलसिरी अनदा सीहं सु० जाव बलभद्दो कुमारो जाओ, जुवराया यावि होत्था, तस्स णं महब्बलस्सरनो इमे छप्पियबालवयंसगा रायाणो होत्था, तं०-अयले धरणे पूरणे वसू वेसमणे अभिचंदे, सहजायया जाव संहिच्चाते |णित्थरियव्वेत्तिकटु अनमानस्सेयमटुं पडिसुणेति, तेणं कालेणं० इंदुकुंभे उजाणे थे। समोसढा, परिसा० महब्बलेणं धम्म सोच्चा ज नवरं छप्पियबालवयंसए आपुच्छामि बलभदं च कुमारं रज्जे ठावेमि जाव छप्पियबालवयंसए आपुच्छति, तते णं ते छप्पिय० महब्बलं रायं एवं वदासी जति णं देवाणुप्पिया! तुब्भे पव्वयह अम्हं के अन्ने आहारे वा जाव पव्वयामो, तते णं से महब्बले राया ते छप्पिय० एवं०-जति णं तुब्भे भए सद्धिं जाव पव्वयह तो णं गच्छह जेट्टे पुत्ते सएहिं २ रज्जेहिं ठावेह पुरिससहस्सवाहिणीओ सीयाओ दुरुढा जाव पाउब्भवंति, तते णं से महब्बले राया छप्पियबालवयंसर पाउब्भूते पासति त्ता हट्ठ० कोडुंबियपुरिसे० बलभहस्स अभिसेओ, आपुच्छति, तते णं से महब्बले जाव महया इड्डी० पव्वतिए एक्कारस अंगाई बहूहिं चउत्थ् जाव भावेमाणे विहरति, तते णं तेसिं महब्बलपाभोक्खाणं सत्तण्हं अणगाराणं अन्या क्याई एगयओ सहियाणं इमेयारूवे मिहो कहासमुल्लावे समुप्पजित्थाजण्णं अहं ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
[ पू. सागरजी म. संशोधित
For Private And Personal