________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
| एवमातिक्खति० धन्ने णं देवा० ! धण्णे सत्यवाहे जस्स णं रोहिणिया सुण्हा जीए णं पंच सालिअक्खए सगड (डी)सागडिएणं | निज्जाएति, तते गं से धण्णे सत्थ० ते पंच सालिअक्खए सगड सागडेणं निज्जातिते पासति ता हट्ट० पडिच्छति ता तस्सेव मित्तनाति० चउण्ह य सुण्हाणं कुलधरपुरतो रोहिणीयं सुण्हं तस्स कुलघरस्स बहुसु य कज्जेसु य जाव रहस्सेसु य आपुच्छणिजं जाव वट्टाविंतं पमाणभूयं ठावेति, एवामेव समणाउसो ! जाव पंच महव्वया संवड्डिया भवंति से णं इहभवे चेव बहूणं समणाणं जाव वीती वइस्सइ जहा व सा रोहीणीया ! एवं खलु जंबू ! समणेणं भगवया महावीरेणं सत्तमस्स नायज्झयणस्स अयमट्ठे पत्रत्तेत्तिबेमि (६९ । इति रोहिणीअज्झयणं ७ ॥
जति णं भंते ! समणेणं सत्तमस्स नायज्झयणस्स अयमट्ठे पं० अट्ठमस्स णं भंते ! के अड्डे पं०?, एवं खलु जंबू ! तेणं कालेनं० इहेव जंबुद्दीवे दीवे महाविदेहे वासे मंदरस्स पव्वयस्स पच्चत्थिमेणं निसटस्स वासहरपव्वयस्स उत्तरेणं सीयोयाए महाणदीए दाहिणेणं | सुहावहस्स वक्खारपव्वतस्स पच्चत्थिमेणं पच्चत्थिमलवणसमुद्दस्स पुरच्छिमेणं एत्थ णं सलिलावती नामं विजए पं०, तत्थ णं सलिलावतीविजए वीयसोगा नामं रायहाणी पं०, नवजोयणविच्छिन्ना जाव पच्चक्खं देवलोगभूया, तीसे णं वीयसोगाए रायहाणीए उत्तरपुरच्छिमे दिसिभाए इंदकुंभे नामं उज्जाणे, तत्थ णं वीयसोगाए रायहाणीए बले नाम राया, तस्सेव धारणीपामोक्खं देविसहस्सं उवरोधे होत्या, तते णं सा धारिणी देवी अन्नया कदाई सीहं सुमिणे पासित्ताणं पडिबुद्धा जाव महब्बले नामं दारए जाए उम्मुक्क जाव
॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
पू. सागरजी म. संशोधित
१०५
For Private And Personal