SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailashsagarsuri Gyanmandir Jain धण्णे तेणेव उवा० त्ता पंच सालिअक्खए धण्णस्स हत्थे दलयति, तते णं धपणे रक्खितियं एवं वदासी किन्नं पुत्ता ! ते चेव ते पंच | सालिअक्खया उदाह अन्नेति ?, तते णं रक्खितिया धण्णं एवं० ते चेव ताया ! एए पंच सालिअक्खया णो अन्ने, कहनं पुत्ता !, एवं खलु ताओ ! तुम्भे इओ पंचमंमि जाव भवियव्वं एत्थ कारणेणं तिकट्टु ते पंच सालिअक्खए सुद्धे जाव वत्थे जाव तिसंझं पडिजागरमाणी य विहरामि, तते एतेणं कारणेणं ताओ! ते चेव ते पंच सालिअक्खए णो अन्ने, तते णं से धण्णे रक्खितियाए अंतिए एयमट्ठ सोच्चा हट्टतुट्ठ० तस्स कुलघरस्स हिरनस्स य कंसद्सविपुल धणजावसावतेज्जस्स य भंडागारिणिं ठवेति, एवामेव समणाउसो ! जाव पंच य से | महव्वयातिं रक्खियातिं भवंति से णं इहभवे चेव बहूणं समणाणं ४ अच्चणिजे जहा जाव सा रक्खितिया, रोहिणियावि एवं चेव, नवरं तुब्भे ताओ! मम सुबहुयं सगडी सागडं दलाहि जेणं अहं तुब्भं ते पंच सालिअक्खए पडिणिज्जामि, तते गं से धण्णे रोहिणिं एवं वदासी कहण्णं तुमं मम पुत्ता ! ते पंच सालिअक्खए सगड (डी) सागडेणं निज्जाइस्ससि ?, तते णं सा रोहिणी घण्णं एवं वदासी एवं खलु तातो! इओ तुब्भे पंचमे संवच्छरे इमस्स मित्त जाव बहवे कुंभसया जाया तेणेव कमेणं एवं खलु ताओ! तुब्भे ते पंच सालिअक्खए सगड सागडेणं निज्जामि, तते णं से धण्णे सत्थवाहे रोहिणीयाए सुबहुयं सगडसागडं दलयति, तते णं रोहिणी सुबहु सगड सागडं गहाय जेणेव सए कुलघरे तेणाव उवागच्छड़ ता कोट्ठागारे विहाडेति ता पल्ले उब्भिदति ता सगडीसागडं भरेति ना रायगिहं नगरं मज्झमज्झेणं जेणेव सए गिहे जेणेव धण्णे सत्थवाहे तेणेव उवागच्छति, तते णं रायगिहे नगरे सिंघाडग जाव बहुजणो अन्नमन्नं ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥ १०४ पू. सागरजी म. संशोधित For Private And Personal
SR No.021008
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Prakashan
Publication Year2005
Total Pages279
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy