SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahave Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir त्ताधण्ण एवं वदासी एएणते पंच सालिअक्खएत्तिकटुणस्स हत्थंसि ते पंच सालिअक्खए दलयति, तते णं धणे उज्झ्यिा सवहसावियं करेति त्ता एवं व्यासी किण्णं पुत्ता ! एए ते चेव पंच सालिअक्खए उदाहु अत्रे ?, तते णं उज्झ्यिा धणं सत्थवाहं एवं वयासी एवं खलु तुब्भे तातो ! इओ तीए पंचमे संवच्छरे इमस्स भित्तनाति० च्उण्ह य० कुल० जाव विहरामि, तते णं हं तुब्भं एतमटुं| पडिसुणेभित्ता ते पंचसालिअक्खए गेण्हामि एगंतमवकमामि,तते णं मम इमेयारूवे अब्भथिए जाव समुप्पजित्था एवं खलुतायाणं कोट्ठागारंसि० सम्मसंजुत्ता तंणो खलु ताओ ! ते चेव पंच सालिअक्खए एए णं अने, तते णं से घण्णे उज्झ्यिाए अंतिए एयमटुं सोच्चा णिसम्म आसुरुते जाव मिसिमिसेमाणे उझितियं तस्स मित्तनाति० चउण्ह य सुण्हाणं कुलघरवगस्सय पुरओ तस्स कुलघरस्स छारुझियं च छाणुझ्यिं च क्यवरुझियं च समु( संपु पा० )च्छियं च सम्मज्जिअंच पाउवदाई चण्हाणोवदाइंच बाहिरपेसणकारि ठवेति, एवामेव समणाउसो! जो अहं निग्गंथो वा जाव पव्वतिते पंच य से महव्व्यातिं उझियाई भवंति से णं इहभवे चेव बहूणं समणाणं जाव अणुपरियहिस्सइ जहा सा उझिया, एवं भोगवइयावि, नवरं तस्स कंडिंतियं वा कोदृतियं च पीसंतियं च एवंरुच्चतियं रंधतियं परिवेसंतियं च परिभायंतियं च अब्भंतरियं च पेसणकारि महाणसिणिं ठवेति, एवामेव समणाउसो! जो अहं समणो पंच य से महव्वयाई फोडियाई (प्र० फोलियाई) भवंति से णं इहभवे चेव बहूणं सभणाणं जाव हील. जहा व सा भोगवतिया, एवं रक्खितियावि, नवरं जेणेव वासघरे तेणेव उवागच्छइत्ता मंजूसंविहाडेइत्तारयणडगाओ ते पंच सालिअक्खए गेण्हति त्ता जेणेव ॥ श्रीज्ञाताधर्मकथाङ्गम् ॥ पू. सागरजी म. संशोधित For Private And Personal
SR No.021008
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Prakashan
Publication Year2005
Total Pages279
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy