________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
| जाव लुणेति जाव चलणतलमलिए करेंति ता पुणंति, तत्थ णं सालीणं बहवे कुडवा (मुरला) जाव एगदेसंसि ठावेंति ना सारक्ख० संगो० विहरति, तते णं ते कोडुंबिया तच्छंसि वासारत्तंसि महावुट्ठिकार्यसि (प्र० निवइयंसि) बहवे केदारे सुपरि० जाव लुणेति ता संवहंति ना खलयं करेंति ता मलेति जाव बहवे कुंभा जाया, तते णं ते कोडुंबिया साली कोट्ठागारंसि पक्खिवंति जाव विहरंति, चउत्थे वासारत्ते बहवे कुंभसया जाया । तते णं तस्स धण्णस्स पंचमयंसि संवच्छरंसि परिणममाणंसि पुव्वरत्तावरत्तकालसमयंसि इमेयारूवे अब्मत्थिए जाव समुप्पज्जित्था एवं खलु मम इओ अतीते पंचमे संवच्छरे चउण्हं सुण्हाणं परिक्खणट्टयाए पंच सालिअक्खता हत्थेदिन्ना तं सेयं खलु मम कल्लं जाव जलते पंच सालिअक्खए परिजाइत्तए जाव जाणामि ताव काए किहं सारक्खिया वा संगोविया वा संवड्ढिया जावत्तिकट्टु एवं संपेहेति ता कल्लं जाव जलते विपुलं असण ४ मित्तनाइ० चउण्ह य सुण्हारं कुलघर जाव सम्माणित्ता तस्सेवि मित्त० चउण्ह य सुण्हाणं कुलघरवग्गस्स पुरओ जेट्टं उज्झियं सद्दावेइ त्ता एवं व्यासी एवं खलु अहं पुत्ता ! इतो अतीते पंचमंसि संवच्छरंसि इमस्स मित्त० चउण्ह य सुण्हाणं कुलघर वग्गस्स य पुरतो तव हत्थंसि पंच सालिअक्खए दलयामि जया णं अहं पुत्ता ! एए पंच सालिअक्खए जाएजा तया णं तुमं मम इमे पंच सालिअक्खए पडिदिज्जाए ज्जासित्तिकट्टु तं हत्थंसि दनयामि, से नूणं पुत्ता! अत्थे समठ्ठे ?, हंता अत्थि, तण्णं पुत्ता ! मम ते सालिअक्खए पडिनिज्जाएहि, तते णं सा उज्झितिया एयमट्ठ धण्णस्स |पडिसुणेति त्ता जेणेव कोट्ठागारे तेणेव उवागच्छति ता पल्लातो पंच सालिअक्खए गेण्हति ता जेणेव धण्णे सत्थवाहे तेणेव उवागच्छति
॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
१०२
पू. सागरजी म. संशोधिन
For Private And Personal