________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
जना ने अंत ! जवणिज्जं ते अव्वाबार्हपि ते फासूयं विहारं ते ?, तते गं से थावच्चापुत्ते सुएणं परिव्वायगेणं एवं वृत्ते समाणे सुयं । परिव्वायगं एवं वदासी सुया ! जत्तावि मे जवणिज्जंपि मे अव्वाबाहंपि मे फासूयविहारंपि मे, तते गं से एतच्चापुत्तं एवं वदासी किं भंते ! जत्ता ?, सुया ! जन्नं मम णाणदंसणचरिततवसंजममातिएहिं जोएहिं जयणा से तं जत्ता, से किं तं भंते ! जवणिज् ?, सुया! जवणिज्जे दुविहे पं० तं० - इंदियजवणिज्जे य नोइंदियजवणिज्जे य, से किं तं इंदियजवणिज्जे ?, सुया ! जन्नं ममं सोतिंदियचक्खिदियघाणिंदियजिब्भिदियफासिंदियाई निरुवहयाई वसे वट्टंति से तं इंदियजवणिज्जे से किं तं नोइंदियजवणिजे?, सुया ! जत्रं कोहमाणमायालोमा खीणा उवसंता नो उदयंति से तं नोइंदियजवणिज्जे से किं तं भंते! अव्वाबाहं ?, सुया ! जन्नं मम वातियपित्तियसिंभियसन्निवाइया विविहा रोगातंका णो उदीरेंति सेत्तं अव्वाबाहं, से किं तं भंते ! फासूयविहारं ?, सुया जत्रं आरामेसु उज्जाणेसु देवउलेसु सभासु पवासु इत्थिपसुपंडगविवज्जियासु वसहीसु पडिहारियं पीढफलगसेज्जासंथारयं उग्गिण्हित्ताणं विहरामि सेत्तं फासूयविहारं, सरिसवया ते भंते! किं भक्खेया अभक्खेया ?, सुया ! सरिसवया भक्खेयावि अभक्खेयावि, से केणद्वेणं भंते ! एवं वच्चइ सरिसवया भक्खेयावि अभक्खेयावि ?, सुया ! सरिसवया दुविहा पं० तं०-मित्तसरिसवया धन्नसरिसवया य, तत्थ णं जे ते मित्तसरिसवया ते तिविहा पं० तं०-सहजायया सहवड्डियया सहपंसुकीलियया, ते णं समणाणं णिग्गंथाणं अभक्खेया, तत्थ णं जे ते धन्नसरिसवया तं दुविहा पं० तं० सत्यपरिणया य, असत्ययरिणया य तत्थ णं जे ते असत्यपरिणया ते समणाणं निग्गंथाणं ॥ श्रीजाताधर्मकथाङ्गम् ॥ पू. सागरजी म. संशोधित
९०
For Private And Personal