________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
| अभक्खेया, तत्थ णं जे ते सत्यपरिणया ते दुविहा पं० तं०-फासुगा य अफासुगा य, अफासुया णं सुया ! नो भक्खेया, तत्थ णं जे ते | फासुया ते दुविहा पं० नं० - जातिया य अजातिया य, तत्थ णं जे ते अजातिया ते अभक्खेया, तत्थ णं जे ते जाइया ते दुविहा पं० तं०एसणिज्जा य अणेसणिज्जा य, तत्थ णं जे ते अणेसणिज्जा ते णं अभक्खेया, तत्थ णं जे ते एसणिज्जा ते दुविहा पं० तं०-लद्धा य अलद्धा य, तत्थ णं जे ते अलद्धा ते अभक्खेया, तत्थ णं जे ते लद्धा ते निग्गंथाणं भक्खेया, एएणं अद्वेणं सुया ! एवं वुच्चति सरिसवया भक्खेयावि अभक्खेयावि, एवं कुलत्थावि भाणियव्वा, नवरि इमं णाणत्तं इत्थिकुलत्था य धनकुलत्था य, इत्थिकुलत्था तिविहा पं० तं० - कुलवधुया य कुलमाज्याइ य कुलधूयाइ य, धन्नकुलत्था तहेव, एवं मासावि, नवरि इमं नाणत्तं मासा तिविहा पं० तं०- कालमासा य अत्थमासा य धन्नमासा य, तत्थ णं जे ते कालमासा ते णं दुवालसविहा पं० तं० सावणे जाव आसाढे, ते णं अभक्खेया, अत्थमासा दुविहा हिरनमासा य सुवण्णमासा य, ते णं अभक्खेया, धन्नामासा तहेव, एगे भवं दुवे भवं अणेगे भवं अक्खए भवं अव्वए भवं अवट्ठिए भवं अणेगभूयभावे भविएवि भवं?, सुया ! एगेवि अहं दुवेवि अहं जाव अणेगभूयभावभविएवि अहं, से केणद्वेणं भंते! एगेवि अहं जाव सुया! दव्वट्टयाए एगे अहं नाणदंसणट्टयाए दुवेहि अहं पएसट्टयाए अक्खएवि अहं अव्वएवि अहं अवट्ठिएवि अहं उवओगट्टयाए अणेगभूयभावभविएवि अहं, एत्थ णं सुए संबुद्धे थावच्चापुत्तं वंदति नम॑सति ता एवं वदासी इच्छामि णं भंते! तुब्भं अंतिए केवलिपत्रत्तं धम्मं निसामित्तए, धम्मका भाणियव्वा, तए णं से सुए परिव्वायए थावच्चापुत्तस्स अंतिए पू. सागरजी म. संवि
। श्रीज्ञाताधर्मकथाङ्गम् ॥
९१
For Private And Personal