________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
| सोगंधिया नगरी जेणेव परिव्वायगावसहे तेणेव उवागच्छति त्ता परिव्वायगावसहंसि भंडनिक्खेवं करेति त्ता धाउरत्तवत्थपवरपरिहिते पविरलपरिव्वायगेणं सद्धिं संपरिवुडे परिव्वायगावसहाओ पडिनिक्खमति ता सोगंधियाए नयरीए मज्झमज्झेणं जेणेव सुदंसणस्स गेहे जेणेव सुदंसणे तेणेव उवागच्छति, तते णं से सुदंसणे तं सुयं एज्जमाणं पासति त्ता नो अब्भुट्टेति नो पच्चुग्गच्छति णो आढाइ नो परियाणाइ नो वंदति तुसिणीए संचिट्ठति, नए णं से सुए परिव्वायए सुदंसणं अणब्भुट्ठियं० पासित्ता एवं वदासी तुमं णं सुदंसणा ! | अन्नदा ममं एजमाणं पासित्ता अम्भुट्ठेसि जाव वंदसि, इयाणिं सुदंसणा ! तुमं ममं एज्जमाणं पासित्ता जाव णो वंदसि तं कस्स गं तुमे सुदंसणा ! इमेयारूवे विणयमूले धम्मे पडिवन्ने ?, तते णं से सुदंसणे सुएणं परिव्वायएणं एवं वुत्ते समाणे आसणाओ अब्भुट्टेति ता करयल० सुयं परिव्वायगं एवं वदासी एवं खलु देवाणुम्पिया ! अरहतो अट्टिनेमिस्स अंतेवासी थावच्चापुत्ते नामं अणगारे जाव इहमागए इह चेव नीलासोए उज्जाणे विहरति, तस्स णं अंतिए विणयमूले धम्मे पडिवन्ने, तते णं से सुए परिव्वायए सुदंसणं एवं वदासी य तं गच्छामो णं सुदंसणा ! तव धम्मायरियस्स थावच्यापुत्तस्स अंतियं पाउम्भवामो इमाई च णं एयारूवातिं अट्ठाई हेऊई पसिणातिं कारणातिं वागणरणातिं पुच्छामो, तं जड़ णं मे से इमाई अट्ठातिं जाव वागरति तते णं अहं वंदामि नम॑सामि, अह मे से इमातिं अट्ठातिं जाव नो से वाकरेति तते णं अहं एएहिं चेव अट्ठेहिं हेऊहिं निष्पट्टपसिणवागरणं करिस्सामि, तते णं से सुए परिव्वायगसहस्सेणं सुदंसणेण य सेट्टिणा सद्धिं जेणेव नीलासोए उज्जाणे जेणेव थावच्चापुत्ते अणगारे तेणेव उवागच्छति ता थावच्चापुत्तं एवं वदासी
॥ श्रीज्ञाताधर्मकथाङ्गम् ॥
८९
पू. सागरजी म. संशोधित
www.kobatirth.org
For Private And Personal