________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवरं दाहिणगं दिसं पोक्खेति त्ता दाहिणाए दिसाए जमे महाराया पत्थाणे पत्थियं सेसं तं चेव आङारमाहारेइ, तए णं से सिवे रायरिसी| तच्चं छट्ठक्खमणं उवसंपज्जित्ताणं विहरति, तए णं से सिवे रायरिसी सेसं तं चेव नवरं पच्चच्छिमाए दिसाए वरुणे महाराया पत्थाणे पत्थ्यिं सेसंतंचेव जाव आअरमाहारेइ, तएणंसे सिवेरायरिसी चउत्थं छट्ठक्खमणं उवसंपजित्ताणं विहरइ, तए णंसे सिवेरायरिसी चउत्थे छट्ठक्खमण एवं तं चेव नवरं उत्तरदिसंपोक्खइ उत्तराए दिसाए वेसमणे महाराया प्रत्थाणे पत्थियं अभिरक्ख सिवं सेसं तं चेव जाव तओ पच्छ। अप्पणा आहारमाहारेइ । ४१६ । तए णं तस्स सिवस्स रायरिसिस्स छटुंछट्टेणं अनिक्खित्तेणं दिसाचकवालेणं जाव आयावेमाणस्स पगइभद्दयाए जाव विणीययाए अनया क्यावि तयावरणिज्जाणं कम्माणं खओवसमेणं ईहापोहमग्गणगवेसणं रेमाणस्सविब्भंगे नामं अनाणे समुप्पो, से णं तेणं विभंगनाणेणं समुष्पन्नेणं पासइ अस्सि लोए सत्त दीवे सत्त समुद्दे, तेण परं न जाणति न पासति, तए णं तस्स सिवस्स रायरिसिस्स अयमेयारूवे अब्भथिए जाव समुप्पजित्थाअस्थि णं ममं अइसेसे नाणदंसणे
सलोए सत्त जीवा सत्तसमूहा तेणं परं वोच्छिन्ना दीवायसमदाय, एवं संपेहेइत्ता आयावणभूमीओ पच्चोरुह त्ता वागलवथनियत्थे जेणेव सए उडए तेणेव उवागच्छइ त्ता सुबहुं लोहीलोहकडाहकडुच्छुयं जाव भंडगं किढिणसंकाइयं च गेण्हइ त्ता जेणेव हत्थिापुरे नगरे जेणेव तावावसहे तेणेव उवागच्छइ त्ता भंडनिक्खेवं करेइ त्ता हथियापुरे नगरे सिंघाडगतिजावपहेसु बहुजणस्स एवमाइक्खड़ जाव एवं परूवेइ अस्थि ण देवाणुप्पिया ! ममं अतिसेसे नाणदंसणे समुप्यन्ने, एवं खलु अस्सि लोए जाव ॥श्रीभगवती सूत्र॥
पू. सागरजी म. संशोधित
For Private And Personal Use Only