________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| निस्सरण, तए णं अहं गोसाला ! तव अणुकंपणट्टयाए वेसियायणस्स बालतवस्सिस्स तेथलेस्सापडिसाहरणट्टयाए एत्थ णं अंतरा सीयलियतेयलेस्सं निसिरामि जाव पडिहथं जाणित्ता तव य सरीरगस्स किंचि आबाहं वा वाबाहं वा छविच्छेदं वा अकीरमाणं पासेत्ता ( सीओ) सिणं तेयलेस्सं पडिसाहरति ता ममं एवं व्यासी से गयमेयं भगवं! २, तए णं से गोसाले मंखलिपुत्ते ममं अंतियाओ एयम सोच्चा निसम्म भीए जाव संजायभये ममं वंदति नम॑सति ता एवं वयासी कहनं भंते! संखिनविउलतेयलेस्से भवति ?, तए णं अहं गोयमा ! गोसालं मंखलिपुत्तं एवं व्यासी जे णं गोसाला एगाए सणहाए कुम्मासपिडियाए एगेण य वियडासएणं छट्ठछट्टेणं अनिक्खित्तेणं तवोकम्मेणं उड्ढं बाहाओ पगिज्झिय जाव विहरति से णं अंतो छण्हं मासाणं संखित्तविउलतेयलेस्से भवत्ति, नए णं से गोसाले मंखलिपुत्ते ममं एयम सम्मं विणएणं पडिसुणेति । ५४३ । तए णं अहं गोयमा ! अन्नदा कदाइ गोसालेणं मंखलिपुत्त्रेणं सद्धिं कुम्मगामाओ नगराओ सिद्धत्थग्गामं नगरं संपट्टिए विहाराए जाहे य मो तं देसं हव्वमागया जत्थ णं से तिलथंभए नए णं से गोसाले मंखलिपुत्ते एवं वयासी तुज्झे णं भंते! तदा ममं एवं आइक्खह जाव परूवेह गोसाला! एस णं तिलथंभए निष्फज्जिस्सइ तं चेव जाव पच्चाइस्संति तण्णं मिच्छा, इमं च णं पच्चक्खमेव दीसइ एस णं से तिलथंभए णो निष्कन्ने अनिष्फन्नमेव ते य सत्त तिलपुप्फजीवा उदाइत्ता नो एयस्स चेव तिलथंभगस्स एगाए तिलसंगुलियाए सच तिला पच्चायाया, तए णं अहं गोयमा ! गोसालं मंखलिपुत्तं एवं वयासी तुमं णं गोसाला! तदा ममं एवं आइक्खमाणस्स जाव परूवेमाणस्स एयमद्वं नो सद्दहसि नो पत्तियसि नो रोययसि एयमट्ठ
॥ श्रीभगवती सूत्रं ॥
पू. सागरजी म. संशोधित
२१३
For Private And Personal Use Only